A 190-5 to A 191-1(1) Śrīmatottaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 190/5
Title: Śrīmatottaratantra
Dimensions: 23 x 9 cm x 585 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/261
Remarks: b Śrīkaṇṭhanātha, up to paṭala 25; scr:D?+B14; continues to A 191/1


Reel No. A 190/5 to A 191/1(1)

Inventory No. 68853

Title Śrῑmatottaratantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 585

Lines per Page 10

Foliation figures in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/312

Manuscript Features

Onward exposure 238, text continues in Newari Script.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sarveṣāṃ tattvato vyāpī tattvārūḍhastvamāyayā ||
māyayāntarasaṃlīno prakāśayati bhāskaraḥ ||
śrīmaccandrapure ramie nānāratnavibhūṣite ||
nānā drumalatākīrṇe nānā pakṣīgaṇānvite ||
nānā rāvasamāyukte bahusvāpadasaṃkule ||
nānā drumalatākīrṇe nānā sevitasaṃkule ||
nānā puṣparatāyukte kumutpalamaṇḍite ||
campakāśokapadmāyaiḥ pāṭalāmallikārjjunaiḥ ||
jātiśyāmākadambaiś ca veṇukundalatānvitaiḥ ||
puṣpaiś ca vividhākāraiḥ nānā ṣaṭpadasevitaiḥ ||
vasantākulitaṃ sarvaṃ kāmadevakṛtālayam || (fol. 1v1–5)

End

tantrasāram idaṃ guhyaṃ sarahasyaṃ susiddhidaṃ |
bhuktidaṃ muktidaṃ devi sarvvasamśayachedakaṃ ||
tatra pīṭhāni kṣetrāṇi saṃdohāni ca siddhaye ||
tatra vidyāś ca mantrāś ca tatra divyāś ca yoginī ||
siddhayo vividhās tatra yatra tiṣṭhan matottaraṃ |
sarvabighnavinirmuktaḥ sarvaduḥkhavivarjjitaḥ ||
sarvadvandvavihīnaś ca śatruto na bhayaṃ bhavet ||
sarvakāmārthavāpnoti sarvasiddhiphalaṃ labhet ||
pūjanāt tantrasārasya labhate śāsvataṃ padaṃ ||
triḥkālaṃ (++)laṃkṛtvā tantrasāraṃ prapūjayet ||
pūjanāt siddhim āpnoti tuṣyanti ca marīcayaḥ ||    || (fol. 596r4–596v5)

Colophon

iti śrīmatottare śrīkaṇṭhanāthāvatārite śrīcandradvīpavinirggate yoginīguhye vidyāpīṭhe
śrōmatasāragarbhanirṇaye śrīcaturviṃśatisāhasraṃ(!)hitāyāṃ(!) sārasamuccaye śrīmatottare
pañcaviṃśatimaḥ(!) paṭalaḥ samāptam (!) || 25 śubham śubham ❁ (fol. 596v5–597r2)

Microfilm Details

Reel No. A 190/5 to A 191/1a

Date of Filming 03-11-1971

Exposures 402+221

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-03-2012

Bibliography