A 19-9 Karpūramañjarī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/9
Title: Karpūramañjarī
Dimensions: 39 x 4.5 cm x 35 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Prakrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: LS 507
Acc No.: NAK 3/404
Remarks:


Reel No. A 19-9

Inventory No. 30573

Title Karpūramañjarī

Author Rājaśekhara

Subject Nāṭaka

Language Prakrit

Text Features As compared to Konow’s edition, this MS has quite a lot of variant readings and new verses.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 39 x 4.5 cm

Binding Hole 1

Folios 35

Lines per Folio 5

Foliation figures in the left margin of the verso with śrīḥ

Scribe Nārāyaṇaśarman

Date of Copying LS 507 āśvinaśukla 11 śukre

Place of Copying Visapīgrāma

Place of Deposit NAK

Accession No. 3-404

Manuscript Features

There are marginal notes on almost every folio.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

bhaddaṃ hodu sarassaia kaiṇo ṇandantu vāsāiṇo

aṇṇāṇam pi tahā paaṭṭadu varā vāṇī cchaillappiā |

vacchomī taha māadhī phuradu ṇo sā kiñ ca pañcāliā

rīdīo vilihantu kavvakusalā jo〇ṇhaṃ caorā via ||

avi a ||

akaliaparirambhavibbhamāiṃ agaṇiacumbaṇaḍambarāiṃ dūraṃ |

aghaḍiathaṇatāḍaṇāiṃ ṇiccaṃ ṇamaha〇 aṇaṅgaraiṇa mohaṇāiṃ ||

nāndyante sūtradhāraḥ ||

sasihaṇḍamaṇḍalāṇaṃ samohaṇāsāṇa suraaṇapiāṇaṃ |

girisagirindasuā〇ṇaṃ saṃhāḍī vo suhaṃ deu || (fol. 1v1–4)

End

rājā vivāhaṃ nirvvartya sotsāhaṃ yathārham abhyarccya visṛjya ca sarvvān tayā saha sthitaḥ || bhairavānandaḥ ṇaṃ avaraṃ kim pi piaṃ de karemi rājā imādo uṃ avi kiṃ aṇṇaṃ piaṃ vaṭṭadi | tahāvi edaṃ karīdu

ṇoāṇaṃ suhamatthvāripāuṃ vaṃ jacchantu kāle ghaṇā

sassehiṃ paripūriaṃ vasumaiṃ rakkhantu bhūmīdharā |

dhamman teṇa kuṇantu sukhe hia ārantindiaṃ titthiā

esā sāmahanāḍiā bhuviale kappa〇ntum unmīladu ||

iti niṣkrāntāḥ sarvve || cauṭṭhaṃ jamaniantaraṃ samattaṃ ||

oṃ || diṭṭha jjeva madīkyale〇 divi uṇojasmiṃ padhāṇaṃ uṇo

jāāo jaṇalivva jeṇa gaṇiā laṅkaṃ jasaṃ nimmalam ||

taputto kaiseharattibhulio majjhekaīlañcajo

jāo so guṇasāaro ruirai bhūdeacūḍāmaṇi ||

ajja viaṇṇikyāṇaasikyādakyatuṇaṃ jassa |

tihuaṇavatijaṇāṇaṃ kāṇaṃ ṇorimhaaṃ kuṇai ||

tassa majjhimasudo hide hidiahehiṃ tiṇṇihiñ ca paḍiṭiūṃdabuddhī |

suṭṭu edam avilambidaha〇tho potthiaṃ dhaṇavaai lihaimha || (fol. 34r3–35r2)

Colophon

lasaṃ 507 āśvinaśu⟪kla⟫klaikādaśyāṃ śukre visapīgrāme śrīnārā〇yaṇaśarmmālikhad idaṃ pustakam iti ||

mā matiḥ paradāreśu paradravyeṣu mā matiḥ |

matir bhavatu govinde mama janmani janmani ||

gopālagati (!) || śrīvaidyanāthagati (!) || rāmacandragati (!) || hariharābhyāṃ namaḥ || (fol. 35r2–4)

Microfilm Details

Reel No. A 19/9

Date of Filming 30-08-70

Exposures 40

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-10-2004

Bibliography

  • Konow Sten 1901: Rāja-śekhara’s Karpūramañjarī, ed. and trans, Harvard Oriental Series IV. Cambridge, Harvard University.