A 19-8 Karpūramañjarī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/8
Title: Karpūramañjarī
Dimensions: 30 x 4.5 cm x 36 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Prakrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: LS 358
Acc No.: NAK 1/1261
Remarks: by Rājaśekhara


Reel No. A 19-8

Inventory No. 30574

Title Karpūramañjarī

Author Rājaśekhara

Subject Nāṭaka

Language Prakrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 30 x 4.5 cm

Binding Hole 1

Folios 36

Lines per Folio 5

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 1-1261

Manuscript Features

Excerpts

Beginning

bhaddaṃ hodu sarassaia kaiṇo ṇandantu vāsāiṇo,

aṇṇāṇaṃ pi tahā paaṭṭadu varā vāṇī cchaillappiā |

vacchomī taha māadhī phuradu ṇo sākiñ ca pañcāliā

rīdīo vilihantu kavvakusalā joṇhaṃ caorā via ||

avi a |

akaliapari〇rambhavibbhamāiṃ agaṇiacumbaṇaḍambarāiṃ dūraṃ |

aghaḍiathaṇatāḍaṇāiṃ ṇiccaṃ ṇamaha aṇaṅgaraīṇa mohaṇāiṃ ||

sasihaṇḍamaṇḍalāṇaṃ samohaṇāsā〇ṇa suraaṇapiāṇaṃ |

girisagirindasuāṇaṃ saṃhāḍī vo suhaṃ deu || (fol. 1v1–3)

End

vidū bho vaassa pajjaliohuavaho dijjantu bhāmarīo lājañjalimokkho kariadu, rājā tathā nāṭayati | tathā rājā vivāhaṃ nirvvartya sotsāhaṃ yathārham abhyarccya visṛjya〇 ca sarvvān tayā saha krīḍāyām āsāñ cakre || iti niṣkrāntāḥ sarvve ||

rāarāaseharaviraide karppūramañjarīsaṭṭae cauṭṭhaṃ jamani〇antaraṃ samattaṃ || ○ || (fol. 36v1–3)

Colophon

oṃ || śubham astu || śrīr astu || lasaṃ 358 āśvinaśudi 11 kuje kelisvīgrāme supratiṣṭha〇ṭhakkuraśrīlakṣmīpatīnām ātmajena ṭhakkuraśrīāṇandakareṇa svārthaṃ likhitaiṣā pustīti || sā te bhavatu suprītā lakṣmīr yasyāḥ kucadvaye |

anyonyaṃ kalahāyante catvāro haribāhavaḥ ||    ||    || (fol. 36v3–5)

Microfilm Details

Reel No. A 19/8

Date of Filming 30-08-70

Exposures 41

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-10-2004