A 19-4 Daśarūpakāloka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/4
Title: Daśarūpakāloka
Dimensions: 35 x 5 cm x 59 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/344
Remarks: commentary by Dhanika on Dhanañjaya’s Daśarūpaka


Reel No. A 19-4

Inventory No. 16891

Title Daśarūpakāloka

Remarks A commentary by Dhanika on Dhanañjaya’s Daśarūpaka

Author Dhanañjaya+Dhanika

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 41.5 x 6 cm

Binding Hole 1

Folios 59

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-344

Manuscript Features

The last available folio is dameged on both edges.

Excerpts

Beginning

(❖ oṃ na)maḥ śrīkṛṣṇāya ||

iha sadācāraṃ pramāṇayadbhir avighnena prakaraṇasamāptyartham iṣṭāyoḥ prakṛtābhimatayoś ca devatayor namaskāraḥ kriyate ślokadvayena ||

namas tasmai gaṇeśāya yatkaṇṭhaḥ puṣkarāyate |
madābhogaghanadhvāno nīlakaṇṭhasya tāṇḍave ||
daśarūpānukāreṇa yasya mādyanti bhāvakāḥ |
namaḥ sarvvavide tasmai〇 viṣṇave bharatāya ca ||

yatkaṇṭhaḥ puṣkarāyate mṛdaṅgavad ācarati, madābhogena ghanadhvāno nibiḍadhvanir yasya śivasya tāṇḍave uddhate nṛtye tasmai gaṇeśāya namaḥ |

atra ca khaṇḍaśleṣākṣipyamāṇopamācchā〇yālaṅkāraḥ | (fol. 1v1–3)

End

///rasaucityād eveti | śeṣaṃ spaṣṭam | athāṅkaḥ |

utsṛṣṭikāṅke prakhyātavṛttabuddhyāprapañcayet |
rasas tu karuṇaḥ sthāyī netāraḥ prāktanā narāḥ |
bāṇa[[va]]t sandhivṛttyaṅgair yuktais tatparadevat[aiḥ] ///
///vidhātavyaṃ tathā jayaparājayau ||

utsṛṣṭikāṅke iti nāṭakāntargata(!)ṅkavyavacchedārthaṃ, śeṣaṃ pratī〇tam iti || (fol. 59r1–2)

itthaṃ vicintya daśarūpakalakṣmamārgam
ālokya vastu pari///5 bandhān
kuryyād ayaṃ lasadalaṅkṛtibhiḥ prabandhaṃ,
vākyair udāramadhuraiḥ sphuṭamandavṛttaiḥ ||

iti dhanikaviracite daśarūpakāloke lakṣaṇaprakāśas tṛtīyaḥ ||    ||

atha rasavibhāgaḥ pratipādyate |

vibhāvair anubhāvaiś ca/// (fol. 59r4–5)

Microfilm Details

Reel No. A 19/4

Date of Filming 28-08-70

Exposures 63

Used Copy Berlin

Type of Film negative

Remarks The verso side of the last folio is illegible in microfilm.

Catalogued by DA

Date 20-10-2004