A 19-3 Mahānṛtyavidhāna

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/3
Title: Mahānṛtyavidhāna
Dimensions: 31 x 5.5 cm x 24 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/382
Remarks: A 1370/3(f


Reel No. A 19-3

Inventory No. 33288

Title Mahānṛtyavidhāna

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 41.5 x 6 cm

Binding Hole 1

Folios 24

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-382

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkāmanṛtyeśvarāya ||

śaṅkarāṅgamahānṛtyavidhānam idam adbhutaṃ |

cakratāṇḍavatantras tam ākṛṣya parilikhyate ||

marddalaṃ vādayed ā〇dau pañcatālasamanvitaṃ |

ṣaḍaṅganyāsasaṃyuktaḥ sa śrīmān vādyakārakaḥ ||

jaṭājūṭadharāṃ devīm ambāṃ tripurasundarīṃ |

namāmi nāthasaṃyuktām indusundaraśekharāṃ ||

anena ślokarājena namaskāram udīrayet |

vinā murajagītābhyām a(thā)vīrāgasaṃyutaṃ || (fol. 1v1–5)

End

dhanārthī dhanam āpnuyāt |

putrārthī putram āpnoti jayārthī labhate jayaṃ ||

khecarīsiddhim āpnoti sarvvarogāṇi nāśayet |

jñānavijñānasiddhi syād yoginīmelakaṃ labhet ||

aṇimādimahāsiddhir jāyate ’(su) sa(rvva)tā |

nṛtyasyāsya prabhāvena vighnavṛndaṃ vinaśyati ||

nadurbbhikṣabhayaṃ tatra na ca mārī prajāyate |

na vā dāridra (fol. 24v1–2)

Microfilm Details

Reel No. A 19/3

Date of Filming 28-08-70

Exposures 27

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-10-2004