A 19-2 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/2
Title: Bhāratīyanāṭyaśāstra
Dimensions: 33 x 5.5 cm x 353 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/323
Remarks: on the verso of the last folio a verse anounces the death of king Jayasthitimalla in NS 515 (= 1395 (...)


Reel No. A 19-2

Inventory No. 10376

Title Bhāratīyanāṭyaśāstra

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 41.5 x 6 cm

Binding Hole 1

Folios 223

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-323

Manuscript Features

Excerpts

Beginning

❖ oṃ namo brahmaṇe namaḥ ||

praṇamya śirasā devau pitāmahamaheśvarau |

nāṭyaśāstraṃ pravakṣāmi(!) brahmaṇā yad udāhṛtaṃ ||

samāptayapyaṃ(!) vratinaṃ svasutaiḥ parivāritaṃ |

anadhyāe(!) kadā cit tu bharato(!)〇 nāṭyakovidaṃ ||

munayaḥ paryupāsyena(!) ātreyapramukhā(!) purā |

papraccha(!) te mahātmāno nāṭyaveda[[sa]]mudbhavaṃ ||

yo yaṃ bhagavatā samyaggrathito〇 vedasammataḥ |

nāṭyaveda kathaṃ brahmann utpannaḥ kasya vā kṛte ||

katyaṅga(!) kiṃpramāṇaś ca prayogaś cāsya kīdṛśaḥ |

sarvam etad yathātatvaṃ bhaga〇van vaktum arhasi || (fol. 1v1–4)

End

(1)[ṣyanti] pūjitāḥ | yathā nāṭyaprayogasthai(r) nityaṃ tuṣyanti maṅgalaiḥ ||

gāndharvaṃ caiva nāṭyaṃ ca yaḥ samyag avapālayet | sa ī///

(2)evaṃ nāṭyaprayoge bahuvidhivihitaṃ karmaśāstra〇prabandhaṃ

noktaṃ yat tac ca lokād anukṛtikaraṇān(!) saṃvi///

(3)bhavatu vasumatī naṣṭadurbhikṣarogā,

śāntiṃ go〇brāhmaṇebhyo bhavatu narapatiḥ pātu pṛthvīṃ samagrāṃ ||///

(4)nayanotsavaṃ | nāṭyaśāstraṃ samāptedaṃ bharatasya rasāvahaṃ || ❁ ||

iti bhāratīye nāṭyaśā/// (5)śad iti ||    || (second-last exp. top)

Colophon

yāte kāmaśaraikabhūtasahite naipālike hāyane

ṣaṣṭhyāṃ bhādrapade ’site ravidine ṛkṣe tathā sraṣṭari

madhyāhne sthitirājamalla nṛpatiḥ svarggāvarohaṃ gato

hāhākāraravaḥ saśokavacanavyāptaṃ prajānān (duḥ)khaṃ || (third-last exp. bottom)

Microfilm Details

Reel No. A 19/2

Date of Filming 28-08-70

Exposures 229

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 14-10-2004