A 19-14 Prabodhacandrodayaṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/14
Title: Prabodhacandrodayaṭīkā
Dimensions: 39 x 5.5 cm x 86 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 768
Acc No.: NAK 3/404
Remarks: by Rucikara


Reel No. A 19-14

Inventory No. 53596

Title Prabodhacandrodayaṭīkā

Author Rucikara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 39 x 5.5 cm

Binding Hole one in centre

Folios 86

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Dharmapatiśarman

Date of Copying NS 768 śrāvaṇabadi 10

Place of Deposit NAK

Accession No. 3-404

Manuscript Features

There are

Excerpts

Beginning

candrārkkavāyuvahnyambunabhobhūhotṛmūrttibhiḥ |
yena vyāptam idaṃ viśvaṃ taṃ naumi parameśvaraṃ ||
praṇamya vijñān budhabālavaṃśyaḥ śrīmān rucir bbhānukarasya putraḥ |
karoti ṭīkāṃ sudhiyāṃ sukhāya prabodhacandrodayanāṭakasya ||

tatrādau tāvat sarvvavidyāvidagdhaḥ sakala〇śāstraviśāradaḥ sakalavedāntatatvajñaḥ saṃsārasukhavimukho mahākāruṇikaḥ śrīkṛṣṇamiśraḥ sakalavidyāsvarūpaṃ nirūpayan dukha(!)mayasaṃsārasāgaranimagnasaka〇laloka⟪..⟫m ujjihīrṣur nnāṭakakautukavyājena śṛṅgārādirasopadarśanena rasam utpādayan sakalalokān pratyakṣīkṛtya vedāntasiddhāntaṃ bodhayituṃ śāntara〇sapradhānaṃ prabodhacandrodayābhidhānaṃ nāma nāṭakam ārabhamāṇo nāndīślokam avatārayati || madhyāhnetyādi || (fol. 1v1–5)

End

śreṣṭhaṃ mokṣa ity arthaḥ ity abhedādhyavasāyaḥ | iyam eva jīvanmuktiḥ kathyate so yam ānandaḥ | ānando vāñchi[ta]prītiprāptir iti daśarūpakokteḥ | kṛtim āha sarvvatheti | labdhānuśaṃsanarūpatvāt || caturthapatrasyāsau patrau ca jñeyau ||

śrīcandrasiṃha[sya] nṛpasya vākyaiḥ

prabodhacandrodayanāṭakasya |

granthān anekān upajīvya yatnot(!)

ṭīkṛteyaṃ(!) rucinātmabuddhyā ||

namaskārāñjalir mmaulau nidhāyābhyarthaye sataḥ |

manāg ālocanenāyaṃ saphalaḥ kriyatāṃ śramaḥ ||

sandṛśyate sajjanadṛṣṭipūtaṃ sarvvam bhavel lokaparigrahāya |

ṭīkā tad eṣā madanu〇graheṇa sadbhir mmanāg apy avalokanīyā ||

iti śrīrucikaraviracitāyāṃ prabodhacandrodayaṭīkāyāṃ ṣaṣṭho ṅkaḥ || || (fol. 86r4–v3)

Colophon

nepālasammata 768 śrāva〇ṇabadidaśamyāṃ tithau likhitaiṣā prabodhacandrodayaṭīkā śrīdharmmapatiśarmmaṇeti || śubham astu || śrīr astu || namaḥ śivāya śāntāya kāraṇatrayahetave |〇

nivedayāmi cātmānaṃ tvaṅ gatiḥ parameśvaraḥ ||

gaurīśaṅkarābhyāṃ namaḥ || (fol. 86v3–4)

Microfilm Details

Reel No. A 19/14

Date of Filming 30-08-70

Exposures 91

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 26-10-2004