A 19-13 Anargharāghava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/13
Title: Anargharāghava
Dimensions: 38.5 x 5 cm x 61 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/786
Remarks:


Reel No. A 19-13

Inventory No. 5090

Title Anargharāghava

Author Murārimiśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 38.5 x 5 cm

Binding Hole 1

Folios 61

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Vāmadevaśarman

Date of Copying LS 492 caitraśudi 4 guruvāra

Place of Copying Vahikagrāma

King Pratāpanārāyaṇadeva

Place of Deposit NAK

Accession No. 1-1583

Manuscript Features

Many folios bear notes on margins.

Excerpts

Beginning

oṃ namo vaidyanāthāya ||

niṣpratyūham upāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ

kokaprīticakorapāraṇapaṭujyotiṣmatī locane |

yābhyām arddhavibodhamugdhamadhuraśrīr arddhanidrāyito

nābhīpalvalapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ ||

api ca ||

viramati mahākalpe nābhīpathaikaniketa〇nas

tribhuvanapuraḥśilpī yasya pratikṣaṇam ātmabhūḥ |

kim adhikaraṇaṃ kīdṛk kasya vyavasthitir ity asāv

udaram aviśad draṣṭuṃ tasmai jagannidhaye namaḥ ||

nāndyante sūtradhāraḥ ||

a〇lam ativistareṇa bho bho lavaṇodavelāvanālītamālatarusandasya tribhuvanamaulimaṇḍanamahānīlamaṇeḥ kamalākucakalaśakelikastūrikāpatrāṅkurasya bhagavataḥ śrī〇puruṣottamasya yātrāyām upasthānīyāḥ sabhāsadaḥ | kutaś cid vipāśād(!) āgatena kalahakandalanā(mnā) kuśīlavena raudrabībhatsabhayānakādbhutabhūyiṣṭhaṃ kam api prabandham abhinayatā nityaṃ kilāyam udvejito lokaḥ | (fol. 1v1–5)

End

tathāpīdam astu,

samunmīlatsuktistabakamakarandaiḥ śravaṇayor

aviśrāmyaddhārāsavanam upavindantu kavayaḥ |

na śastra(!)brahmottham parimalam anāghrāya ca janaḥ

kavīnāṅ gambhīre vacasi guṇadoṣau racayatu ||

api ca〇

devasyātmabhuvaḥ kamaṇḍalujalasrotāṃsi mandākinī-

gaṅgābhogavatīmayāni punate yāvat trilokīm imāṃ |

tāvad vīrayaśorasāyanamadhusyandaḥ kavīnām ayaṃ

jāgarti śrutiśaṣkulīvalayitavyomāvagāhī guṇaḥ ||

iti niṣkrāntās sarvve nāyakānando nāma saptamo ṅkaḥ || ❁ || (fol. 97r4–v1)

Colophon

iti mahākaver maudgalyāyanasya bhaṭṭaśrīmurārer argha(!)rāghavan nāma nāṭakaṃ samāptam i〇ti || śrīr astu || śubham astu || lasaṃ 492 caitraśudi 4 gurau e dine samastaprakriyāvirājamānamahārājādhirājaśrīmatpratāpanārāyaṇadevapā〇litāyāṃ mithilāyāṃ vahikagrāme jajivātasaṃ śrīvāmadevaśarmmaṇā likhitaiṣeti || ❁ || samīcīnair no vā kanakanicayaiḥ kalpalatikā

mamaikaṃ sarvvasvaṃ〇 kila vidhikalādena vidadhe |

tad etan nirṇṇetuṃ virahadahanair eva gahanaiḥ

sphura(!) tanvī dehaṃ dahati kimu dhanvī manasijaḥ ||

ko veda kair upāyaiḥ kāni babhūvus tapāṃsi pāpīyāṃ |

yāsāṃ śāntapātair nnigalitam āsīt paraṃ brahma || ❁ ||

śrīvaidyanāthāya namaḥ || (fol. 97v2–5)

Microfilm Details

Reel No. A 19/13

Date of Filming 30-08-70

Exposures 64

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-10-2004