A 19-12 Prabodhacandrodayaṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/12
Title: Prabodhacandrodayaṭīkā
Dimensions: 38 x 4.5 cm x 113 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1077
Remarks: by Rucikara


Reel No. A 19-12

Inventory No. 53595

Title Prabodhacandrodayaṭīkā

Author Rucikara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38 x 4.5 cm

Binding Hole one in centre

Folios 116 (113+3)

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

There are three unnumbered folios in the end with occasional extra comments on the same text.

Excerpts

Beginning

tatrādau tāvat sarvvavidyāvidagdhaḥ sakalaśāstraviśāradaḥ sakalavedāntatatvajñaḥ sakalabhāṣā(rthabhuvaḥ) saṃsāraśvabhrasukhavimukho mumukṣur mahākāruṇikaḥ śrīkṛṣṇamiśraḥ suvijñatāṃ prakāśayan sakalavidyāsvarūpaṃ nirūpayan duḥkhamayasaṃsārasāgaranimagnasakalalokam ujjihīrṣur nnāṭakakautukavyājena śṛṅgārādirasopadarśanena rabhasam utpādayan sakalalokā〇n pratyakṣīkṛtya vedāntasiddhāntam bodhayiṣuḥ śāntarasapradhānaṃ prabodhacandrodayābhidhānaṃ nāṭakam ārabhamāṇo nāndīślokam avatārayati, madhyāhnetyādi |〇 (fol. 1v1–4)

End

śrīcandrasiṃhasya nṛpasya vākyaiḥ

prabodhacandrodayanāṭakasya |

granthān anekān upajīvya yatnot(!)

ṭīkṛteyaṃ(!) rucinātmabuddhyā ||

namaskārāñjalir mmaulau nidhāyābhyarthaye sataḥ |

manāg ālocanenāyaṃ saphalaḥ kriyatāṃ śramaḥ ||

sandṛśyate sajjanadṛṣṭipūtaṃ sarvvam bhavel lokaparigrahāya |

ṭīkā tad eṣā madanugraheṇa sadbhir manāg apy avalokanīyā || kṛṣṇa(m vande ||)

(fol. 113v3–5)

Microfilm Details

Reel No. A 19/12

Date of Filming 30-08-70

Exposures 119

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 25-10-2004