A 19-11 (2) Prabodhacandrodayaṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/11
Title: Prabodhacandrodaya
Dimensions: 37 x 5 cm x 57 folios
Material: palm-leaf
Condition: unknown
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/173
Remarks:


Reel No. A 19-11

Inventory No. new

Title Prabodhacandrodayaṭīkā

Author Rucikara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 37 x 5 cm

Binding Hole one in centre

Folios 7

Lines per Folio 7

Foliation no foliation

Scribe Vaṃśamaṇi ?

Date of Copying 17th century

Place of Deposit NAK

Accession No. 4-173

Manuscript Features

The first folio is broken and writing stops in the seventh folio.

Excerpts

Beginning

candrārkkavāyuvahnyambunabhobhūhotṛmūrttibhiḥ |

yena vyāptam idaṃ viśvaṃ taṃ naumi parameśvaraṃ ||

praṇamya vijñān budhabālavaṃśyaḥ

śrīmān rucir bbhānukarasya putraḥ | ///

❖ tatrādau tāvat sarvvavidyābhijñaḥ sakalaśāstraviśāradaḥ sakalavedāntatatvajñaḥ saṃsārasukhavimukho mahākāruṇikaḥ śrīkṛṣṇamiśraḥ sa ///

m ujjihīrṣur nnāṭakakautukavyājena śṛṅgārādirasopadarśanena rasam utpādayan sakalalokān pratyakṣīkṛtya vedāntam bodhayi[ṣuḥ] ///

ṇo nāndīślokam avatārayati, madhyāhnetyādi, (fol. 1v1–4)

End

śoko mithyātvam ity aṣṭādaśa doṣā na yasya saḥ |

jino vidyāguruḥ samyaktatvajñānopadeśakaḥ ||

iti jinalakṣaṇaṃ ṣaḍdarśanaviveke sti | ātmā śarīramadhyagaḥ śarīraparimāṇaś śarīrātiriktaḥ jñānadīpasadṛśaḥ〇 gaṇantu malapaādi yad uktaṃ tatra samādhānaṃ vadati malamayapogoletyādi, pudgalāḥ paramāṇavaḥ malamayeti tenoktaṃ viśeṣaṇaṃ uktaṃ ca taiḥ atyantamalinaṣ kāyo dehī cātyantanirmmalaḥ | ubhayor antaraṃ jñātvā kasya śaucaṃ vidhīyatāṃ || kīdṛśaṃ ṛṣiparicaraṇaṃ tatrāha dūle(3|6) iti | (fol. 7v4-6)

iti niḥṣkrāntāḥ sarvve ṣaṣṭho ṅkaḥ || (fol. 57v2–5)

Microfilm Details

Reel No. A 19/11

Date of Filming 30-08-70

Exposures 40

Used Copy Hamburg

Type of Film negative

Remarks 30 extra exps. cover some folios of the Prabodhacandrodaya MS filmed under A 19/11b.

Catalogued by DA

Date 25-10-2004