A 19-10 Durgāvijayaḍima

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 19/10
Title: Durgāvijayaḍima
Dimensions: 41 x 5.5 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1075
Remarks: by Vaṃśamaṇi


Reel No. A 19-10

Inventory No. 20210

Title Durgāvijayaḍima

Author Vaṃśamaṇi

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 41 x 5.5 cm

Binding Hole 1

Folios 35

Foliation figures in the left margin of verso

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1-1075

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gopālāya ||

madhye saptārṇṇave drāṅ madhusahitamahākaiṭabhakrodhabhīta-brahmājihmānanaughaprakaṭitanutibhiḥ kalpitograprasādā |

āsyendo vahnipadmād atha namata raso yoganidrākhyayā yā

khyātā jātā purārer dalayatu duritaṃ tāmasī sādyaśaktiḥ || 〇 (fol. 1v1–2)

ādiṣṭo smi sakalasāmantacakracūḍāmaṇimarīcimañjarīpiñjarībhūtacaraṇakamalena, kamalādhivāsakamalāyamānavibudhajanadainyadāvānaladhārā(su)dhāyamānadānavāridhisicyamānapāṇiyugalena raghuvaṃśakamalabhāsvatā śrīmatā jagajjyotirmalladevena, (fol. 2r1–2)

tasya putro jaganmitram amitragagagāmbujaḥ |

dhīro vaṃśamaṇiś cakre durgāvijayarūpakaṃ || (fol. 2v5)

End

kathaya kati na santi tasya vāmāḥ subadhiravanditarūpatābhivāmāḥ〇 |

mayi punar anurāgam asya paśyat sphurati puro rajate pi śuktisaktiṃ ||

api ca ||

yathā campakacāmpe(ya)kundamandārajā(!) srajā(!) |

kriyante sakṛd āne(yaṃ) jarājanitayā tayā ||

dūtaḥ devi na mamāyaṃ ⟪(iti)⟫ vyāmohaḥ min nāma tasyaiṣa yad ayaṃ prabalatarapratāpatapanātikrāntalokatrayo (fol. 25v4–5)

Colophon

-

Microfilm Details

Reel No. A 19/10

Date of Filming 28-08-70

Exposures 39

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-10-2004