A 185-11 Yoginīhṛdaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 185/11
Title: Yoginīhṛdaya
Dimensions: 22.5 x 8 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 737
Acc No.: NAK 1/478
Remarks:


Reel No. A 185-11 Inventory No. 83430

Title Yoginīhṛdaya

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 124b, no. 4605

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 8.0 cm

Folios 35

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying (NS) 737

Place of Deposit NAK

Accession No. 1/478

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai  ||

devy uvāca ||

deva deva mahādeva †paripūrṇṇaprathā†maya |

vāma(2)keśvarataṃtre smin ajātārthās tv anekaśaḥ ||

tāṃs tān arthān aśeṣeṇa vaktum arhasi bhairava || ||

(3) śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ ||

tvatpītyā kathayā(4)my adya gopitavyaṃ viśeṣataḥ || (fol. 1v1–4)

End

anyāyena na dātavyaṃ nāstikānāṃ (6) maheśvari ||

evaṃ tvayāham ājñaptaḥ madicchārūpayā prabho |

ānyāyena (!) tu yo dadyāt tasya (1) pāpo bhaviṣyati ||

saṃketaṃ yo vijānāti yoginīnāṃ bhavet priyaḥ |

savvepsitaphalaprāptiḥ (2) sarvvakāmaphalāśrayaḥ ||

yato ya (!) dṛśyate devi kathaṃcin na viciṃtayet || || (fol. 34v5–6, 35r1–2)

Colophon

iti yoginīhṛdaye tṛtīyaḥ paṭalaḥ samāptaḥ || ||

samvat 737 māghaśūdi11 || (fol. 35r3)

Microfilm Details

Reel No. A 185/11

Date of Filming 31-10-1971

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 32v–33r

Catalogued by MS

Date 17-01-2006

Bibliography