A 184-1 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/1
Title: Mātṛkānighaṇṭu
Dimensions: 12 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/2548
Remarks:


Reel No. A 184-1 Inventory No. 37967

Title Mātṛkānighaṇṭu

Author Mahīādāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.0 x 9.5 cm

Folios 6

Lines per Folio 9-10

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2548

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīnṛsiṃhaṃ gaṇeśānaṃ bhāratīm īśvaraṃ (2) śivāṃ ||

natvā vakṣye mātṛkāyā nighaṃṭuṃ bālabuddhaye || 1 ||

(3) dhruvas tāras trivṛd brahma vedādis tārako vyayaḥ ||

praṇava(4)ś ca trimātro pi oṃkāro jyotir ādimaḥ || 2 ||

śrīkaṃṭhaḥ (5) keśavāṃkastho nivṛttiś ca svarādikaḥ ||

akāro mātṛ(6)kādyaś ca vāta ity api kīrttitaḥ || 3 || (fol. 1v1–6)

End

śikhīgotrā toyaśūnye javi (4) †dhuttir† api smṛtiḥ ||

bhūmiraso nabhaś caiva vyāptaṃ dāho (5) rasāṃbu ca ||

viyat sparśaś ca hṛddhaṃsa illāgrāsākramā(6)t smṛtāḥ ||

matṛkāvarṇasaṃjñās tu tān jñātvā coddhare(7)n manūn ||

graṃthān anekān ālokya mahīdāsena dhī(8)matā ||

matṛkākṣarasaṃjñeyaṃ baddhā svaparabuddhaye || 58 || (fol. 6v3–8)

Colophon

iti mātṛkānighaṃṭuḥ sa‥ māptaḥ || || || || (fol. 6v9)

Microfilm Details

Reel No. A 184/1

Date of Filming 22-10-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2007

Bibliography