A 18-5 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/5
Title: Viśvaprakāśakoṣa
Dimensions: 31.5 x 5 cm x 115 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 3/690
Remarks: b Maheśvara; I


Reel No. A 18-5

Inventory No. 88352

Title Viśvaprakāśakoṣa

Author Maheśvara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Magadhi

Material palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole 1

Folios 112

Lines per Folio 7

Foliation letters and figures and in the left margin of the verso

Illustrations on wooden covers

Scribe

Date of Copying [NS] 638 pauṣakṛṣṇa 3(?) guruvāra

Place of Deposit NAK

Accession No. 5-883

Manuscript Features

There are painted wooden covers; there is an extra folio in the end with miscellaneous verses in the same handwriting. The first folio of the original MS is missing and the first folio of an Ekākṣarakoṣa MS has been microfilmed the first folio. There are two folios numbered as 112. They both begin with the same phrase (saṃbodhane pādapūraṇe etc.) in the recto side but end differently. The first one ends with the scribe’s colophon and a verse in praise of Kṛṣṇa to fill up the empty space, but the second one begins to copy the Śabdabheda-prakāśa, another koṣa-text by the same author, after the regular colophon of the Viśvaprakāśa. So I have taken the first one as the last folio of the Viśvaprkāśa MS and the second one as the first folio of the Śabdabhedaprakāśa.

Excerpts

Beginning

vidyānalanī dineśaḥ śrīmahlaṇaḥ satkumudākarenduḥ ||

yadbhrātṛjaḥ sakalavaidyakatattvaratnaratnākaraśriya sa cāpya ca keśavo ’bhūt |

kīrttir niketanam anindyapadapramāṇavākyaprapañcaracanācaturānanaśrīḥ || kṛṣṇasya tasya ca sutaḥ smitapuṇḍarīkaṣaṇḍātapatraparabhāgayaśaḥpatākaḥ |

śrībrahma ityavikalātmamukhāravindasollāsalāsitarasārdrasarasvatīkaḥ ||

tasyātmajaḥ sarasakairavakāntakīrttiḥ śrīmān maheśvara iti prathitaḥ kavīndraḥ |

niḥśeṣavāṅmayamahārṇṇavapāradṛśvāśabdāgamāmburuhaṣaṇḍaravir babhūva ||

(fol. 2r1–4)

End

yady apy apūrvvatayā kiṇ cin nāmātra pratibhāti ca |

tat tadānviṣyatāṃ sadbhir nāmapārāyaṇādiṣu ||

etatkavīndrair atha paṇḍitendraiḥ prayogasambodhaphaladvayāptyai |

yair nāma kaṇṭhābharaṇaṃ kṛtaṃ taiḥ sarvajñatā svapraṇayī kṛtaiva ||

svairapracārai[[ḥ]] parikalpitābhiḥ śabdārthasambodhakathāprathābhiḥ |

vyākhyābhir aprāptamudāṃ pramodam ādhātum atraiva pariśramo naḥ ||

etāṃ kṛtiṃ kṛtadhiyaḥ kṛtakṛtyabhāvam āpādayantu sadayaṃ [[madaya]]ntu cetaḥ |

nityaṃ maheśvarakaveḥ paribhāvayantaḥ santaḥ paronnatiratā hi bhavanti loke || ○ ||

(fol. 112r5–v2)

Colophon

iti sakalavaidyarājacakramuktāśekhara〇sya kavirājaparameśvarasya gadyavidyānidheḥ śrīmaheśvarasya kṛtau viśvaprakāśābhidhāne nānārthaparicchedo dvitīyaḥ samāptaḥ || ❁ ||

saṃvat(!)nagāgnirasage timire sataiṣe

vahnau tithāv uḍu gurau 〇surapūjyavāre |

svārthena saṃlikhati saṃprati viśvakoṣaṃ

mauhūrttikaḥ kusumarāja udārabuddhiḥ || ||

granthapramāṇam asya 2301 || namaḥ śrīgurave || || 2312

oṃ saṃmviṣṭe(!) maṇiviṣṭare ṅkatalam adhyāsīnalakṣmīmukhe

kastūrīmakarī mudā viracayan harṣāt kucau ca spṛśan |

anyonyasmitacandrikākiśalayair ārādhayan manmathaṃ

gopīgopaparivṛto yadupatiḥ pāyāj yaganmohanaḥ || || namaḥ kṛṣṇāya rudrāya ||

(fol. 112v2–6)

Microfilm Details

Reel No. A 18/5

Date of Filming 27-08-70

Exposures 115

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-10-2004