A 18-22 to A 19-1 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/22
Title: Bhāratīyanāṭyaśāstra
Dimensions: 41.5 x 6 cm x 257 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 2/215
Remarks: continues to A 19/1


Reel No. A 18/22–19/1

Inventory No. 10375

Title Bhāratīyanāṭyaśāstra

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 41.5 x 6 cm

Binding Hole 1

Folios 257

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 344 kārttika 15 bṛhaspativāra (9 November, 1223, Thursday)

Place of Deposit NAK

Accession No. 2-215

Manuscript Features

Excerpts

Beginning

oṃ namo brahmaṇe ||

praṇamya śirasā devau pitāmahamaheśvarau |

nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yad udāhṛtaṃ ||

samāptajapyaṃ vratinaṃ svasutaiḥ parivāritaṃ |

anadhyāye kadā cit tu bharataṃ nāṭyakovidaṃ |

munayaḥ paryupāsyainam ātreyapramukhā(!) purā |

papracchate mahātmāno nā〇ṭyavedasamudbhavaṃ ||

yo yaṃ bhagavatā samyaggrathito vedasa(mma)taḥ |

nāṭyavedaḥ kathaṃ brahman utpannaḥ kasya vā kṛte ||

katyaṅgaḥ kiṃpramāṇaś ca prayogaś cātra kīdṛśaḥ |

sarvam etad yathātatvaṃ bhagavan vaktum arhasi 〇 (fol. 1v1–3)

End

gāndharvaṃ caiva nāṭyaṃ ca yaḥ samyag avapālayet |

sa īśvaragaṇeśānāṃ labhate sadgatiṃ parāṃ ||

evaṃ nāṭyaprayoge bahuvidhivihitaṃ karmmaśāstrapraṇītaṃ |

noktaṃ yat tac ca lokād anukṛtikaraṇāt saṃvibhāvyaṃ tu tajjñaiḥ ||

kiṃ cānyat samprapūrṇṇā bhavatu vasumatī naṣṭadurbhikṣarogā

śāntir gobrāhmaṇebhyo bhavatu narapatiḥ pātu pṛthvīṃ samagrāṃ ||

mahāpuṇyaṃ praśastaṃ ca lokānāṃ nayanotsavaṃ |

nāṭyaśāstraṃ samāptedaṃ bharatasya yaśāvahaṃ || ||

iti bhāratīye nāṭyaśāstre guhyatatvanirṇa[yo] nāmādhyāyaḥ paṃcatriṃśad iti || || (fol. 256v3–5)

Colophon

⁅śre⁆yo stu || svasti ..................bhaṭṭārakapādānugṛhī[ta]nityārādhana.. bhagavatīśrīmāneśvarīpādapadmaja || rājādhirājaparameśvaraparamabhaṭṭārakaraghuvaṃśaśrīmadabhayamalladevasya vijayarājye || || kumāraśrīanantamallasya pustakam idaṃ likhāpitaṃ || ❁ || 〇 || samvat 344 kārttikaśuklapūrṇṇamāsyāṃ || bṛhaspativāre || svabhadine || ❁ || bharataśāstraṃ saṃpūrṇṇaṃ samāptam iti || (fol. 257r1–2)

Microfilm Details

Reel No. A 18/22–19/1

Date of Filming 28-08-70

Exposures 262

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 14-10-2004