A 18-1 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/1
Title: Amarakoṣa
Dimensions: 35 x 5 cm x 106 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 3/366
Remarks: continuation from A 17/19


Reel No. A 17/19–18/1

Inventory No. 2163

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and fragmented

Size 35 x 5 cm

Binding Hole 1

Folios 106

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Donor Vāgīśvara

Place of Deposit NAK

Accession No. 3-366

Manuscript Features

Many folios in the beginning are in the shape of fragments. The verso side of the last folio is completely rubbed off.

Excerpts

Beginning

///bjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ |
dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ |
kalā tu ṣoḍaśo
/// bhittaṃ śakalakhaṇḍe vā puṃsy arddo〇 ’rddhaṃ same ’ṃśake |
candrikā kaumudī jyotsnā prasādas tu prasannatā ||
kalaṅkā ///(kṣma)ṇaṃ |
suṣamā paramā śobhā 〇śobhā kāntir dyutiś chaviḥ |
avaśyāyas tu nīhāras tuṣāras tuhinaṃ himaṃ | (exp. 2:1–3)

End

bahivrīhir adiṅnāmnām unneyaṃ tad udāhṛtam |
guṇadravyakriyāyogopā〇dhibhiḥ paragāminaḥ |
kṛtaḥ karttary asaṃjñāyāṃ kṛtyāḥ karttari karmaṇi |
aṇādyadantās tena raktādyarthe nānārthabhedakāḥ ||
ṣaṭsaṃjñakās tri〇ṣu samāḥ yuṣmad asmat tiṅ avyayaṃ |
param virodhe ṣeṣās tu jñeyāḥ śiṣṭaprayogataḥ ||

Colophon

ity amarasiṃhakṛtau [nāmaliṅgānuśāsa]〇ne liṅgādisaṃgrahavarggas tṛtīyaḥ kāṇḍaḥ sampūrṇṇaḥ ||    || śubham astu ||

/// (ṅga..ṇa)śrīvāgīśvarapāṭhārthaṃ likhitam idaṃ pustakaṃ || (fol. 101r3–5)

Microfilm Details

Reel No. A 17/19–18/1

Date of Filming 25-08-70

Exposures 109

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-10-2004