A 18-17 Nāgara(ka)sarvasva

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/17
Title: Nāgara[ka]sarvasva
Dimensions: 22 x 4 cm x 39 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date: NS 514
Acc No.: NAK 1/1694
Remarks:


Reel No. A 18-17

Inventory No. 45094

Title Nāgarakasarvasva

Remarks thus named in the MS, alternatively called Nāgarasarvasva

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, writing partly rubbed off on fol. 35r

Size 22 x 4 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 39

Lines per Folio 5, fol. 39r/v 4

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

Scribe Nirbuddhidattarāma

Place of Deposite NAK

Accession No. NAK 1/1694

Manuscript Features

The scribe has indicated missing parts of the text by leaving lacunae in three places, to wit on fols. 28r5, 28v1 and 31r5. At places there are annotations, apparently made by another hand, on the upper and lower margin of some fols. The foliation by numbers on the right-hand margin seems to have been inserted later by another hand as well. Sections of the text are marked by a small ring symbol between two double daṇḍas: || ○ ||.

In the colophon the scribe writes in a kind of deteriorated Sanskrit, confounding sometimes ja and ya, e. g. jadi and jathā instead of yadi and yathā, or ṣa and kha, e. g. leṣaka and liṣitam for lekhaka and likhitam.

Excerpts

Beginning

oṃ namo makaradhvajāya ||

m(a)kṛrttam api yaṃ smarann abhimatāsmanohāriṇīṃ

labheta madaviṅkalāṃ laḍahakāminīṃ ka(2)mukaḥ<ref name="ftn1">Cf. A18/21 muhurttam api yaṃ smaraṇ abhimatāṃ manohāriṇīṃ

labheta madavihvalāṃ laḍahakāminīṃ kāmukaḥ |</ref> (!) |

tam u(lla)sitaḍambaraṃ surucirā〇ṅgarāgāruṇan

nāmāmi sumanaḥśaraṃ satatam ārryamañjuśriya (!) ||

kecid bhā(3)ṣāntarakṛtatayā kāmaśāstraprabandhā 〇

durvvijñeyā gurutaratayā kecid alpārthakāś ca |

tat padmaśrīviracita(4)m idaṃ sarvvasāraṃ subodhaṃ

śāstraṃ śīghraṃ śṛ〇ṇuta sudhiyo ʼbhīṣṭasarvvārthakāmāḥ ||

nānāvicitraiḥ suratopacāraiḥ

krī(5)ḍāsukhaṃ janmaphalan narāṇāṃ |

kiṃ saurabhaiyīśatamadhyavṛtt⟪i⟫ī

vṛṣo pi sambhogasukhaṃ na bhukte (!) ||

hitvātmakāmaṃ śamayed vaśī yo

ni(1)tambinīnāṃ madanajvarārttiṃ |

kṛpānvito manmatha⟪sā⟫śāstravedī

samāpnuyāt svarggasukhaṃ sa dhīraḥ || (fol. 1v1–2r1)

Sub-colophons

i⁅ti⁆ pa〇ṇḍitapadmaśrījñānaviracite nāgarakasarvvasve trivargganirṇṇayo nā(5)ma

prathamaḥ paricchedaḥ || ○ || (fol. 2v4–5)

dvitīyaḥ paricchedaḥ || ○ || (fol. 3v2)

ratnaparīkṣā tṛtīyaḥ || ○ || (fol. 4v2)

gaṃdhādhikāraś caturtthaḥ pari〇cchedaḥ || ○ || (fol. 6v2)

saṅketakathanaḥ 〇 pañcamaḥ || ○ || (fol. 9v3)

ṣaṣṭa[[ḥ]] pariccheda (!) || (4) ○ || (fol. 11r3–4)

hāvanirddeśo nāma 〇 saptamaḥ  paricchedaḥ || ○ || (fol. 16r3)

iti rativikeko (!) nāmāṣṭamaḥ || ○ || (fol. 18r5)

svadā(2)rarakṣaṇo nāma navamaḥ paricchedaḥ 〇 || ○ || (fol. 20r1–2)

bālādipathyakramalālano nāma daśamaḥ paricchedaḥ || ○ || (fol. 21v2)

iti paṇḍitapadmaśrījñānavira(3)cite nāgarakasarvvasve madanodayo 〇 nāmaikādaśa

paricchedaḥ || ○ || (fol. 22v2–3)

nāḍīsaṃkṣobhaṇabhāvanā(3)cakropadeśo nāma dvādaśaḥ pari〇cchedaḥ || ○ || (fol. 24r2–3)

iti madanāḍīsvabhāvākhyo nāma trayodaśaḥ (4) paricchedaḥ || ○ || (fol. 25r3–4)

viṣayavibhāgo nāma caturddaśaḥ paricche(2)daḥ || ○ || (fol. 27r1–2)

ity utthānasthitakaraṇāni caturvviṃśatiḥ || 24 || (fol. 33r1)

vāmācaritapra〇kāśo nāma saptadaśaḥ paricchedaḥ || ○ || (fol. 37r4)

End

(5) āsīd brahmakule kalāśranilayo yo vāsudevaḥ kṛtī

tasya snehavasāc ciraṃ prati(1)muhuḥ saṃpreraṇāt sāṃprataṃ |

dīpteyaṃ ratiśāstradīpakalikā padmaśriyo dhīmato

hṛdyārthān prakaṭīkarotu jagatāṃ (2) saṃhṛtya hārdda[[ṃ]] tamaḥ ||

rājā dharmarato 〇 ʼstu nirjitaripuḥ ṣaḍvarggavaśśyo vaśī

niḥkleśāḥ kṛtino bhavantu (3) muditāḥ satkāralābhānvitāḥ |

a〇nyonyapriyatāprasannamanasaḥ sarvvatra santu prajā

nityan tiṣṭha[[tu]] sarvvasa(4)tvanicayaiḥ saṃpūritā med[[i]]nī ||

iti paṇḍitapadmaśrījñānaviracite nāgarakasarvvasve sutodayo nāmāṣṭama(1)ḥ (!) paricchedaḥ samāpta iti nāgarakasarvvasva (!) parisamāptaṃ || ❁ || (fol.38v5–39v1)

Colophon

jathā dṛṣṭan tathā likhitaṃ leṣako [[do]]ṣa śakrī(2)yate | jadi śudham vām aśudham vām a〇doṣo na jā | ❁ || yate || meta.astakakāsta jayatabhāro(3)saḥ abhilakṣitena likhitaṃ 〇 mayāṃ leṣaka kiñcit mātra nirbbuddhidatarāmasya liṣitaṃ(4)m idaṃ || ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ || śubha || (!) (fol. 39v1–4)

Microfilm Details

Reel No. A 18/17

Date of Filming 28-08-1970

Exposures 46

Used Copy Berlin

Type of Film negative

Remarks fols. 25v/26r have been microfilmed twice

Catalogued by OH

Date 17-10-2003


<references/>