A 18-12 (1) Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/12
Title: Amarakoṣa
Dimensions: 31.5 x 5 cm x 30 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/887
Remarks:

Reel No. A 18-12

Inventory No. 2181

Title Amarakoṣa

Remarks This is the first part of a MTM which also contains the text the Amarakoṣa prakīrṇas and others.

Author Amarasiṃha

Subject Koṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State damaged, incomplete

Size 31.5 x 5.0 cm

Binding Hole in middle.

Folios 30

Lines per Folio 5-6

Foliation figures in the right-hand margin and letters in the left-hand margin

Place of Deposit NAK

Accession No. 5/887

Manuscript Features

Available folios 1-4, 12, 14 and 19

Excerpts

Beginning

❖ Oṃ namoḥ vāgīśvarāyaḥ ||

yasya jñānadayāsiṃdhor agādasyānaghā guṇāḥ |

sevyatāṃm akṣayo dhīrāḥ śa śriya cāmṛtāya ca ||

namaskāra ||

samāhṛtyānya tatrāṇi saṃkṣi(2)ptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇṇam ucyate varger nāmaliṃgānuśāśanaṃ||

mavu(!) grantha sakalatā saṃkṣepa yaṃṅagācakaṃ vastuyā nāma no liṅga no seyakena, thva graṃtha hlāraṅā(3) juroḥ ||

prāyaso rūpabhedena sāhacaryārc ca kutracit |

strīpuṃnapunsakaṃ jñeyaṃ tad viśeṣa vidhe kvacit ||

prāyana rūpabhedana juroḥ liṅga byāgala juyu athavā nā(4)pa cvaṃgvayā viśeṣana juroṃ trīliṅga, puliṅga, napusakalīṅga, seya ||… (fol. 1v1–4)

End<ref name="ftn1">This is from prathamakāṇḍa vārīvarga śloka 29 to 32</ref>

ālavāla, āvāpa,

siṃ laṃkhu binaṃ hluyā gāḍa ||

nadī sarit,

taraṅginī śevaranī taṭanī hradanī, dhunī,

śro(4)tasvatī dvīpavatī, śravatī,nimnagā, āpagā,

khoyā nāma ||

gaṅgā viṣṇupadī bhāgīrathī tripathagā, triśrītā, bhīṣmasū,

thvate gaṅgāsa nāma(5) ||

kālaṃdī, suryatanayā, yamunā, śamanaśvasā,

yamunāsa ||

revā, narma⟪nā⟫dā somodbhavā mekalakā |

narmadāsa || (19v3–5)

Colophon

-

Microfilm Details

Reel No. A 18/12a

Date of Filming 27-08-1970

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exp. 3–10.

Catalogued by KT/JM

Date 13-07-2007


<references/>