A 17-4 Manaścintāvratakathā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/4
Title: Manaścintāvratakathā
Dimensions: x cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1078
Remarks:

Reel No. A 17-4

Inventory No. 34383

Title Manaścintāvratakathā

Subject Karmakāṇḍa/Kathā

Language Sanskrit

Text Features The text is written in functional Sanskrit.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 24.5 x 4 cm

Binding Hole 1

Folios 5

Lines per Folio 4

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ |

praṇipatya ca dharmmātmā pārvvatī pāpanāśinī ||

pārvvaty uvāca ||

bhagavan devadeve〇śa sarvvabhūtadayāparaḥ |

śrotum icchāmy ahaṃ dharmmam manaśceṃteti(!) nāmataḥ ||

īśvara uvāca ||

śṛṇu〇 devi mahābhāga(!) manaścinteti nāmataḥ |

sarvveṣāṇ caiva dharmmāṇām uttamottata smṛtaḥ ||

mano maheśvaraḥ sākhyār ccintā bhavati pārvvatī |

tābhyāṃ pūjyaṃ sarvvatra siddhir bhavatu sarvvadā ||

ārambhe cāśvine māse navamī śuklapakṣanī |

mārggamāse śite pakṣe navamyān tu prapjayet || (fol. 1r1–v2)

End

tatra gatvā vrataṃ cakre sabhṛtyaparivāribhiḥ |

tatra grāme vasen nityaṃ brahmaṇo rudrasarmmataḥ ||

gāvo bandhur manuṣyau sau saṃcaraḥ paśuyoṣaṇaḥ |

dadarśa tatra vipro sau vratasaṃgamapūrvvakaṃ ||

ekadā vanam āgāvas tyaktvā sotkaṇṭhadarśnāt |

bhramamānā tadā prānte vane cekṣasamanvitaṃ ||

tatrāsīn mahādevī manaścintāvratottamaḥ |

krīyate manasā bhaktyā vratānām uttamaṃ vrataṃ ||

sahasraceṭikā yuktā sabhṛtya parivāricā(!) |

nānāphalasamākīrṇṇā nānāpuspasamanvitā || (fols. 4v3–5r3)

Microfilm Details

Reel No. A 17/4

Date of Filming 21-08-70

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 01-10-2004