A 17-18 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/18
Title: Amarakoṣa
Dimensions: 32.5 x 4 cm x 101 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Nepali; Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 3/391
Remarks:

Reel No. A 17-18

Inventory No. 2162

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 4 cm

Binding Hole 1

Folios 101

Lines per Folio 4–5

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-391

Manuscript Features

Writing is partly rubbed off. The verso side of the last folio is completely rubbed off.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ |

sevyatām akṣyayo dhīrāḥ sa śriye cāmṛtāya ca ||

samāhṛtyānyatantrāṇi saṃṣiptaiḥ pratisaṃskṛtaiḥ |

sampūrṇṇam ucyate varggair nāmaliṅgānuśāsanaṃ〇 ||

prāyaso rūpabhedena sāhacaryāc ca kutracit⟪ḥ⟫ |

strīpunnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit ||

bhedākhyānāya na dvaṃdvo naikaśeṣo na〇 saṅkaraḥ |

kṛto ’tra bhinnaliṅgānām a〇nuktānāṅ kramād ṛte || (fol. 1v–3)

End

puṃnapuṃsakayoḥ śeṣo ’rddharddha(!)piṇyākakaṇṭakāḥ ||

modakās(!) ṭaṇḍakas(!) ṭaṅkāḥ(!) śāṭakaḥ karbaṭo ’rbudaḥ ||

pāvakodyoga〇carakatamālāmālako naḍaḥ |

kuṣṭa(!) muṇḍa(!) sīve(!) busta(!) kṣveḍitaṃ kṣomakuṭṭimaṃ ||

saṅgamaṃ satamānārmmasambalāvyayavāṇḍavā(!)

kaviya(!) karmman(!) kappāsaḥ(!) pā〇rāvārayugandharaṃ ||

yūpaprapībapātrīve yūṣañ camasavikkasauḥ(!) ||

arddhacādau(!) ghṛtā (fol. 101r3–5)

Microfilm Details

Reel No. A 17/18

Date of Filming 25-08-70

Exposures 105

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-10-2004

Bibliography