A 17-12 Amarakoṣa(1)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/12
Title: Amarakoṣa
Dimensions: 33 x 4.5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Kośa
Date:
Acc No.: NAK 1/772
Remarks:

Reel No. A 17-12(1)

Inventory No. 2496

Title Amarakoṣa

MTM Title Amarakoṣa

Remarks Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Koṣa

Language Sanskrit, Newari

  1. This text is in the tradition of Pundit Māṇikya's Newari commentary (Bālabodhinīvivṛti) on the Amarakoṣa. This is seen from typical examples from the vivṛti in the explanation of the third śloka the initial definition of the Amarakoṣa. (See beginning excerpt above.)
  2. This particular palm leaf manuscript of the Amarakoṣa starts with oṃ namo mañjughoṣāya as in the paper manuscript of B267/9, which is one of the source MSS of the Newari lexicon drawn from the Amarakoṣas.

(See MS as under: http://newari.net). The glossary features are also similar. This indicates that the Amarakoṣa dated NS 662 (A.D.1542) used for the Newari lexicon may be a copy of the present manuscript.

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.0 x 4.5 cm

Binding Hole in left side

Folios 136

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/772

Manuscript Features

The available folios are 1-26, 28-33, 35-48, 56, 58-129.

Excerpts

Beginning

❖ Oṃ namo mañjughoṣāya ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ |

sevyatāṃm akṣayo dhīrā sa śriyakṣ amṛtāya ca ||

gonasa ātmāsa , jñāna no, dayā no, mahāsamudraṭoṃ theṃ, paripūrṇṇa yāṅa conaṅāna, niṣpāpa jusyaṃ vaṃga (2) guṇathula | amo parameśvara, tathāgatatvaṃ, akṣaya, avināśī jusyaṃ vanaṃgva | ihalokasa lakṣamīṃ | palalokasa mokṣa gāva jñānīloka sakalasa sevarapa gvana || e ||

samāhṛtyānya tantrāṇI saṃkṣiptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇṇam ucyate(3) vargair nāmaliṇgānuśāsanaṃ ||

myaṃva myaṃva śāstrasa kāsyaṃ muṃṅa vargga jīyakaṃ | nāma noṃ, vargga noṃ seya dayakaṃ saṃpūrṇṇa yaṅa | thama dayakā | nāmaliṃgānuśāsana dhāyā thva granthaḥ | amarasiṃha paṃḍiyāsana hlāyā || e ||

prāyaso rūpa(4)bhedena sāhacaryāc ca kutracit |

strīpunnapansakaṃ jñeyaṃ tad viśeṣa vidheḥ kvacit || ||

strīliṃga | puliṃga | napuṃsakaliṃga | thva svaṃtā liṅga | the sehuna | gvalechinoṃ thāyasa rūpabhedayā anusāraṇa | khaḍgo nandakaḥ | puliṅga (5) kaumodakī gadā | strīliṅga | cakraṃ sudarśanaṃ | napuṃsakaliṃga | gvalechinoṃ thāyasa napaṃ cogvayā anusāraṇaḥ | lavanaḥ | kaṭuḥ | puṃliṃgaḥ | nadisarit | strīliṃgaḥ | viyadviṣṇupadaṃ | napuṃsakaliṅgaḥ | gulechinoṃ thāyasa (6) viśeṣarapaṃtā dvātaṅāna | pumān pāsmā | dyodivau dve striyau | klīva tripiṣṭapaṃ || e ||

(fol. 1v1–6)

End

yuṣmad asmat tiṅavyayaṃ | paraṃ virodhe geyastu jñeyaṃ śiṣṭaprayogataḥ ||

thvate aliṃgaḥ || ||

ity amarasiṃhakṛtau nāmaliṃgānuśāsanaṃ || |

sāmānyas tṛtiyaḥ kāṇḍaḥ sāṃga (4) eva samarthitaḥ || ||

sam[āp]tañ cedaṃ nāmaliṃgānuśāsanaṃ || || (fol. 129v3–4)

Colophon

-

Microfilm Details

Reel No. A 17/12a

Date of Filming 25-08-1970

Exposures 141

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 24-09-2002

Bibliography