A 169-7 Mantraratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 169/7
Title: Mantraratnākara
Dimensions: 32.5 x 10.5 cm x 312 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/710
Remarks:


Reel No. A 169-7 Inventory No. 37465

Title Mantraratnākara

Author Yadunātha Cakravarttī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing folios are: 108,109,113,183,218–238, 243 and 266,

Size 32.5 x 10.5 cm

Folios 287

Lines per Folio 7–10

Foliation figures in the middle of the right-hand margin on the verso

Scribe Govinda

Date of Copying SAM 813

Place of Deposit NAK

Accession No. 4/710

Manuscript Features

Excerpts

Beginning

śrī || ❖ oṃ namo gaṇeśāya namaḥ ||

yaṃ dhyāyanti nirantaraṃ muṇigaṇāḥ (!) paśyanti yaṃ yogino

yaṃ gāyanti parasparaṃ śrutigaṇā vedāntavedyaṃ paraṃ

brahmādyaiḥ parasevitaṃ suraguruṃ tyaktaṃ guṇaiḥ sāśrutaṃ (!)

vande tatpuruṣottamaṃ, trijagatām ānandakandaṃ mahaḥ ||

natvā devendravandyaṃ tribhuvanajanakaṃ viśvanāthaṃ maheśaṃ,

gaurīviśveśavandyaṃ, tribhuvanajananīṃ bhāratīṃ ca praṇamya |

natvā gaurīsutaṃ taṃ karipativadanaṃ vighnarājaṃ gaṇeśaṃ,

natvā devān aśeṣān akhilabhayaharān granthavaryyaṃ karomi ||

vilokya varṇṇatantrāni,(!) yadunāthena dhīmatā |

mantrararṇṇākaro (!) granthaḥ kriyate sārasaṃgrahaḥ ||(fol. 1v1–2)

End

iha saṃnnihitaḥ (!) svacirttavṛtti-

pratimāyāḥ (!) prati jalpanaṃ karoti ||

gamanaṃ ca naraḥ puraṃ pareṣāṃ

purer utchāpanam (!) apy aho mṛtasya ||

sthānasyāsya jñānamātreṇa puṃsāṃ

saṃsāre smit (!) saṃbhavo naiva bhūyaḥ ||

bhūtagrāmaṃ saṃtato bhyāsato smin

karttuṃ harttuṃ syāc ca śaktiḥ samagrā ||   || (fol. 312r3–5)

Colophon

iti śrīgauḍadeśīyamahāmahopādhyāyavidyābhūṣaṇabhaṭṭācāryyātmajaśrīyadunāthacakravarttiviracite maṃtraratnākare daśamas taraṃgaḥ saṃpūrṇṇaḥ ||  ||  ❁  || ||

daivena saṃkṛttakaradvayena,

govindanāmnā kutukāt mayedaṃ |

vyalekha (!) śrīpuṣṭkam (!) etad eva

dhīrāḥ yad asuddham (!) atra || (!)

guṇadoṣavivekāya dhīrā eva hi tatparāḥ |

mūrkhena (!) likhitaṃ matvā kṣamadhvaṃ paṇḍitās tv iha ||     ||

yādṛṣṭa------------------------------------|

----------------mama doṣo na dīyate ||

likhiti daivajña  (!) svanvat 813 pauṣasudi 5 ||    ||

śubham astuḥ (!) || ❁ || ❁ || (fol. 312r5–8)

Microfilm Details

Reel No. A 169/7

Date of Filming 19-10-1971

Exposures 302

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 39v–40r, 44v–46r, 76v–77r, 141v–142r, 162v–163r, 166v–167r, 173v–174r, 180v–181, 208v–209r, 291v–293r and three exposures of fols. 137v–138r

Catalogued by BK

Date 16-05-2007

Bibliography