A 168-4 Mantracandrikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 168/4
Title: Mantracandrikā
Dimensions: 26.5 x 10.5 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/6911
Remarks:


Reel No. A 168-4

Inventory No. 34991

Title Mantracandrikā

Author Janārddana Gosvāmī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 82

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviaition maṃ. ca. kā. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Candraśekhara Upādhyāya

Date of Copying ŚS 1704

Place of Deposit NAK

Accession No. 5/6911

Manuscript Features

The folios, 20 and 21 are in reverse order.

The folio, numbered 25 and 43, which appears between the fols. 25–26 and 42–43 are not related to the entire text.

Excerpts

Beginning

śrībhavānīśaṃkarābhyāṃ namaḥ ||

āraktābhaṃ trinetraṃ pṛthutarajaṭharaṃ vedahastān dadhānaṃ

vibhrāṇaṃ maulideśe himakaraśakalaṃ dā(2)nadhārāptakuṃbhaṃ ||

brahmendrādyaiḥ samastair amaraparivṛḍhaiḥ sevitaṃ śubhradaṃtaṃ

bhogīndrādyaṃ prasannaṃ sakalaśubhakaraṃ taṃ bhaje haṃ gajā(3)syaṃ || 1 ||

uditadivākaradehāṃ

puraharavāmāṃgakṛtagehāṃ ||

paripūritabhaktehāṃ

sasnehāṃ śailajāṃ vande || 2 || (fol. 1v1–3)

End

pāṣāṇe ca tathoccāṭo jvaraḥ syān mṛnmayāsane (!) ||

kṣityāsane bhavet pīḍā pāpavisphoṭa(82v1)duḥkhadā ||

vaṃśāsane daridraḥ syād vastre sthānavināśanam ||

ciṃtā ca prabalāhānir ucchāṭo vividho jvaraḥ ||

śokaśūlārikā rogā (2) mṛtyuḥ syād dārukāsane ||

iti aṣṭāsanaṃ devi varjayet sarvakarmasu || ❁ ||

ity āsanāni || ❁ || (fol. 82r11–82v2)

Colophon

iti gosvāmijagannivā(3)sātmajagosvāmijanārddanaviracitāyāṃ mantracandrikāyāṃ dvādaśaḥ prakāśaḥ samāptaś cāyaṃ graṃtaḥ ||     || likhitam idaṃ śrīca(4)ndraśekharopādhyāyena śrīśake 1704 āṣāḍhaśuklaṣaṣṭhyāṃ samāptim agamat ||    || ❁ ||     || śubhaṃ bhūyāt (fol. 82v2–4)

hare rāma hare rāma rāma rāma hare hare ||

hare kṛṣṇa hare kṛṣṇa kṛṣṇa hare hare || 1 ||

śrīrāmāya rāmabhdrāya rāmacandrāya vedhase ||

ragunāthāya (!) nāthāya sītāyāḥ pataye namaḥ || 1 ||

śrīgaṇeśāya namaḥ

Microfilm Details

Reel No. A 0168/04

Date of Filming 19-10-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 68v–69r

Catalogued by MS

Date 23-03-2007