A 167-8 Pratiṣṭhātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/8
Title: Pratiṣṭhātantra
Dimensions: 37 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/87
Remarks: folio number uncertain;


Reel No. A 167-8 Inventory No. 54950

Title Pratiṣṭhātantra

Remarks assigned to Āgneyamahātantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 9.5 cm

Folios 43

Lines per Folio 7

Foliation figures in the right middle-hand of the verso

Place of Deposit NAK

Accession No. 1/87

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

skandaṃ brahmavidaṃ śāntaṃ, sarvvajñapadasaṃsthitaṃ |

praṇipatya hariḥ prāha, jānubhyām avanau sthitaḥ ||

śakra uvāca ||

tvatprasādāt parijñātaṃ mohacūlaṃ mayā prabho (2) |

tatrāsūci tvayā liṅgaṃ, prāsādāś ca samāsataḥ ||

samāsena yataḥ proktaṃ, tasmān naivāvadhāritaṃ |

mohacūrottaraṃ śāstraṃ, tadarthaṃ vaktum arhasi ||

iti tasya giraṃ śrutvā jagāda hima(3)jāsutaḥ |

liṅgādikaṃ pravakṣyāmi śṛṇu tasmāc chatakrato ||

devāsuranarā yakṣā munayo vītamatsarāḥ |

liṅgārādhanataḥ siddhā gatā muktiñ ca sāśvatīṃ (!) (fol. 1v1–3)

End

tad ākhyātaṃ tadarddhena maoha(7)cūraṃ mayā hare ||

siddhisārasahasrais tu yugmacaindrais tadantataḥ |

yogajñānādisaṃyuktaṃ vyākhyātaṃ śāstram uttamaṃ ||

susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamaṃ |

caturgocarasambaddhaṃ bhūya(43r1)ḥ khyātaṃ tadantaram ||

na deyaṃ duṣṭasatvānāṃ nindātarkkānuvarttinām |

gurudevadviṣāṃ śakra deśikādidviṣāṃ tathā ||

ete cānye ca ye kecit duṣṭasatvāḥ purandara |

teṣāṃ śāstraṃ (2) sadā rakṣyaṃ, prāyaścittam ato nyathā ||

gurudevāgnibhaktāya śraddadhānāya suvrata |

tasmai deyam idaṃ śāstram ity āha bhagavān śivaḥ ||     || (fol. 42v7–43r2)

Colophon

ity āgneyamahātantre pratiṣṭhā(3)tantraṃ mohacūrottaraṃ (!) samāptaṃ ||     || gāyatrīpadena 16 tuṣṭipadena 9 daṇḍāmāneti 4 nyaseti (!) 21 (fol. 43r2–3)

Microfilm Details

Reel No. A 167/8

Date of Filming 17-10-1971

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of cover leaf; the second one is located at the end of the MS.

Catalogued by BK

Date 18-07-2006

Bibliography