A 166-10 Phetkariṇītantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 166/10
Title: Phetkariṇītantra
Dimensions: 29 x 9.5 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1655
Acc No.: NAK 1/155
Remarks:


Reel No. A 166-10 Inventory No. 53096

Title Phetkariṇītantra

Author Bhairavācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 9.5 cm

Folios 70

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title phe and in the lower right-hand marfin under the word rāma

Scribe Rāmānanda

Date of Copying ŚS 1655

Place of Copying Bhaktapattanapura

Place of Deposit NAK

Accession No. 1/155

Manuscript Features

Restored fols 4r–4v, 43r–43v

Excerpts

Beginning

oṃ namo gaṇeśāya ||

oṃ namo durgāyai ||

śrīgaṇapataye namaḥ ||

atha phetkariṇītantraṃ || ||

krodhāt (!) jvalantīṃ jvalanaṃ rasantiṃ

sṛṣṭiṃ (2) dahaṃtīṃ jagat (!) grasaṃtīṃ ||

bhīmaṃ nadaṃtīṃ praṇamāmi kṛtyāṃ

rorūyamānāṃ sudhayograkālīṃ ||

unmattabhairavamṃ nārasiṃhaṃ bhairavaḍāmaraṃ ||

śī(3)vārāvaṃ jālikādyam asitāṃgādiyāmalaṃ

siddhayogīśvarīṃ taṃtraṃ yoginījālasaṃbhavaṃ

dṛṣṭvā kṛtvā vidhiṃ phetkāriṇītaṃtraṃ viracyate || (fol. 1v1–3)

End

iyaṃ mayoktā kṛtyā samastāgamasārabhūtā (!)

śatror vināśā(2)ya dhanāya dharmamokṣāya samyak prayāto (!) niyojyā ||

duṣṭāniṣṭadurjanahiṃsāparaghātakāriṇī

kṛtyā gaditeṣṭasiddhidātrī ma(3)hātraphetkariṇītaṃtre ||

sṛṣṭisthitivināśāya dvitīyādibhairavī || (!)

mahākṛtyā smṛtā nityam aśubhārivimardinī || || (fol. 70v1–3)

Colophon

iti śrībhairavācāryaviracitaṃ phetkariṇītaṃtraṃ saṃpūrṇaṃ || śrīkrodhabhairavaḥ śaraṇaṃ || śubhaṃ || śrīsveṣṭadevatāyai namaḥ || 

(5) śāke śareṣu pṛthivīpatibhir mite hi

yugmasthite dinamaṇau gurūvāsare ca

śrībhaktapattanapure likhad iṣṭadevyāḥ

prītyai (6) idaṃ dvijavaro rāmānamdasaṃjñaḥ  (!)

yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ ||

(7) kaṣṭēna likhitaṃ graṃthaṃ yatnena paripālayed iti vijñaptidvayaṃ satsu || || śrīgaṇapataye namaḥ || || śubham astu || śrīr astu || (fol. 70v4–8)

Microfilm Details

Reel No. A 0166/10

Date of Filming 17-10-1971

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 26v–27r, 59v–60r

Catalogued by MS

Date 01-03-2007

Bibliography