A 16-3 Mahālakṣmīvratamāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 16/3
Title: Mahālakṣmīvratamāhātmya
Dimensions: 36 x 4 cm x 3 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 629
Acc No.: NAK 1/910
Remarks:

Reel No. A 16-3

Inventory No. 32997

Reel No. A 16/3

Title Mahālakṣmīvratamāhātmya

Author Gālava

Subject Karmakāṇḍa

Language Sanskrit

Text Features The text is written in functional Sanskrit, so irregularities are not marked.

Manuscript Details

Script Newari

Material palm-leaf

State some folios are defaced, not easy to read.

Size 36 x 4 cm

Binding Hole 1

Folios 31

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Scribe Amṛtarāja

Date of Copying [NS] 629 śrāvaṇaśukla 13 ādityavāra

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 1-910

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahālakṣmai ||

yā devyā bhuvanatraye viracitā yā saṃsthitā jaṃtave,

yāvasthā bhavasaṃbhave sthitigatā yā sarvvage sūṣmagā |

yā yā vallabhabhairavasya satataṃ yā mardditā śatruṣu

sā devyāś caraṇāravindayugalaṃ sevāmi nityaṃ tribhiḥ ||

ṛṣaya ūcuḥ ||

gālava śrīgurus tvaṃ hi śrotum icchāmaḥ sāmprataṃ |

kathaṃ lakṣmīkathā śreṣṭhā kathaṃ śatruvimardditā ||

gālava bhairavo nātho, goṣṭhayukto maheśvaraḥ |

ṛṣirūpaṃ samāsthāya, ṛṣiṃ sarvvaṃ prabodhyate || (fol. 1v1–3)

Sub-colophon

iti mahālakṣmīmāhātmye prathamo ‘dhyāyaḥ || (fol. 3v)

iti mahālakṣmīmāhātmye dvitīyo ‘dhyāyaḥ samāptaṃ || (fol. 5r)

iti mahālakṣmīmāhātmye tṛtīyo ‘dhyāyaḥ samāptaṃ || (fol. 7r)

iti mahālakṣmīmāhātmye dvitīyo ‘dhyāyaḥ samāptaṃ || (fol. 5r)

iti mahālakṣmīmāhātmye lavaṇavadhaś caturthaḥ || (fol. 8v)

iti mahālakṣmīmāhātmye gayāsurasenābhañjano nāma pañcamaḥ paṭalaḥ || (fol. 9v)

iti gālavakṛte mahālakṣmīmāhātmye kolāsuravadhaḥ ṣaṣṭhaḥ paṭalaḥ || (fol. 10v)

iti gālavokte mahālakṣmīmāhātmye kolāsuravadhastuti saptamaḥ samāptaṃ || (fol. 12v)

iti gālavakṛte mahālakṣmīmāhātmye vratāvatārasūcanoṣṭamaḥ paṭalaḥ || (fol. 13v)

iti gālavakṛte mahālakṣmīmāhātmye vratavāptir nnāma daśamaḥ paṭalaḥ samāptaḥ || (fol. 17r)

iti gālavakṛte mahālakṣmīmāhātmye ekādaśapaṭalaḥ || (fol. 19v)

iti mahālakṣmīmāhātmye vratavicārapuranirmāṇo nāma dvādaśamaḥ paṭalaḥ || (fol. 21r)

iti gālavakṛte mahālakṣmīmāhātmye mahādevīrājasamāgamo nāma trayodaśamaḥ paṭalaḥ || (fol. 24r)

iti gālavakṛte mahālakṣmīmāhātmye vratvidhāno nāma caturddaśaḥ paṭalaḥ || (fol. 25v)

iti gālavaprokte mahālakṣmīmāhātmye coḍadevī kolāpurīpraveśo nāma pañcadaśamaḥ paṭalaḥ || (fol. 28r)

End

sarvvatīrthe〇ṣu snātas tena devāḥ pratiṣṭhitāḥ |

pitaras tarpitās tena yaś cared vratam uttamaṃ ||

dhārmiko ’stu mahīpālaḥ prajāḥ santu nirāmayāḥ |

mahāsamṛddi..syāstukāle varṣantu vāridāḥ || ○ ||

iti mahālakṣmīvratamāhātmye vyākhyānasamuccaye ṣoḍaśaḥ paṭalaḥ samāptaṃ || || śubham astu sarvvadā || || dakṣiṇe | ādhāra | ananta | pretāsana | nirmāṃsacāruvadanīṃ caṇḍamuṇḍanibandhanīṃ |

kāpālamālinīn devī, muṇḍakhaṭvāṅgadhāriṇi || etc. (fol. 30v2–4)

jājvalyamānaṃ tejobhī,r(!) atīvāhlādakāriṇīṃ, ||

evaṃ dhyātvā mahādevī(ṃ) prapannena prapūjayet ||

oṃ hrīṃ jaya jaya parameśvari mahālakṣmi rājyaṃ me dehi varade svāhā || sarvva | viśva | bhuva | rāja | maṇḍala | gṛha | dhana | dhānya | saṃtāna | jaya | khaḍga | buddhi | dhṛti | jñāna | mokṣa | mahā || 16 || ○ || (fol. 31r3–4)

Colophon

śreyo ‘stu samvat 629 śrāvaṇamāsaśuklapakṣe || trayodaśyā tithau, uttrāṣāḍhanakṣatra, āyuṣmān yoga, āditavāsare tātmadine, likhita saṃpūrṇṇaṃ, mahālakṣmīvratamāhātmye vrati amṛtarājakasya svahastena likhitaṃ, śrībhaktāpurinagare pārṇṇimāhālapathapārṇṇimālani yaṃkuligṛhanivāsitapuṇyārthena icchaṃti pūrvvavat mama doṣo na diyate || || śubham astu sarvvadā || || (31r4–5)

Microfilm Details

Reel No. A 16/3

Date of Filming 20-08-70

Exposures 40

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002