A 157-2 Tantrasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/2
Title: Tantrasāra
Dimensions: 28.5 x 11.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 878
Acc No.: NAK 1/167
Remarks:


Reel No. A 157-2 Inventory No. 75398

Title Tantrasāra

Author Kṛṣṇānandavidyāvāgīśa Bhaṭṭācārya

Subject Tantra

Language Sanskrit

Reference SSP. p. 53a, no. 1907

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete, missing fols. 30r–32r

Size 28.5 x 11.5 cm

Folios 41

Lines per Folio 16

Foliation figures on the verso, in the upper left-hand margin under the marginal title ta.sāi and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/167

Manuscript Features

Excerpts

Beginning

|| || śrīkṛṣṇāya namaḥ || ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā || 1 ||

tat tadgraṃthakṛtād vākyān nānārthaṃ pratipadya ca |

saukaryārthaṃ ca (2) saṃkṣepāt taṃtrasāraṃ pratanyate || 2 ||

atha gurulakṣaṇaṃ ||

śāṃtodāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān ||

śuddhācāraiḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhivān (!)  || (fol. 1v1–2)

End

ghṛtayuktapāyasena daśā(12)ṅgahomaḥ || ||

tathā ca || 

bhānulakṣaṃ japen mantraṃ pāyasena samarppiṣā (!)|

daśāṅgaṃ juhuyāt samyaka (!) tataḥ siddho bhaven manuḥ ||

i(13)ti sūryamantrāḥ || ||

krīḍārataṃ gopakumārasaṃghair

nnandāṅgaṇe dhūlivibhūṣitāṅgaṃ |

gṛhe gṛhe yaṃ navanītacauraṃ

namāmi devaṃ puruṣaṃ prapadye || (!) (fol. 41v11–13)

«Sub-colophon:»

iti mahāmahopādhyāya śrīkṛṣṇānaṃdavidyāvāgī(6)śabhaṭṭācāryaviracite taṃtrasāre prathamaḥ parikṣedaḥ (!) | (fol. 18r5–6)

Colophon

879 bhādra kṛºº 4 budhavā ºº liṣitaṃ (!) saṃpūrṇaṃ chatrarāja karmmācārya (41v left margin)

Microfilm Details

Reel No. A 157/2

Date of Filming 11-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r

Catalogued by MS

Date 21-03-2007

Bibliography