A 154-2 Tantrasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 154/2
Title: Tantrasāra
Dimensions: 39 x 9 cm x 304 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 811
Acc No.: NAK 1/205
Remarks: b Kṛṣṇānanda; I


Reel No. A 154-2 Inventory No. 75379

Title Tantrasāra

Subject Kṛṣṇānandabhaṭṭācārya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 26v–27r, 60v–61r

Size 39.0 x 9.0 cm

Folios 305

Lines per Folio 8–9

Foliation figures on the verso, in the midde left-hand margin under the marginal title tamtra and in the middle right-hand margin f the verso

Illustrations three pictures on the wooden-cover,exp.2

Date of Copying SAM (NS) 811

Place of Deposit NAK

Accession No. 1/205

Manuscript Features

Out of focus fols. 50v–51r, 163r, 172v, 176v,

Excerpts

Beginning

❖ oṃ namo gaṇeśāya

natvā kṛṣṇapadadvandvaṃ brahmādisuravanditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||

tat tadgranthagatān vākyān nānārthaṃ pratipadya ca |

saukāryyārthaṃñ (!) ca saṃkṣa(2)pā (!) tantrasāraḥ pratanyate ||

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ||

śānto dāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān ||

śuddhācāraḥ supratiṣṭhaḥ śucir ddakṣaḥ subuddhimā(3)n ||

āśramī dhyānaniṣṭhaś ca mantratantraviśāradaḥ |

nigrahānugrahe śakto gurur ity abhidhīyate || (fol. 1v1–3)

End

tvan mukuṭabījaviṣadāṃkaraṇena jjātān doṣān kṣamasva tava pādayugeṣu yā ca ||

śrīkṛṣṇānandabhaṭṭācāryyasya saṃgrahaṃ dṛṣṭvā na dhītaśās(trā)(5)ṇi dhītaśāstrāṇi (!) dhīrāpaya (!) sāṃprataṃ || (fol. 305v4–5)

Colophon

iti mahāmahopādhyāyabhaṭṭācāryyakṛtas tantrasāraḥ samāptaḥ || || śrīśrīśrībhavāṇi (!) prītir astu ||

(6)samvat 811 śrāvanakṛṣṇa amāvāsyāṃ (!)  tithau bṛhaspata (!) saṃpūrṇṇam iti etat (!) dine ||

śrībhavānyai namaḥ || ||

śrīśrīśrībhavānī prītir astu || || || (fol. 305v5–6)

Microfilm Details

Reel No. A 154/2

Date of Filming 11-10-1971

Exposures 327

Slides A8

Used Copy Kathmandu

Type of Film positive

Remarks text begins freom exposure 4, two exposures of fols. 1v–2r, 7v–8r, 15v–16r, 34v–35r, 37v–38r, 65v–66r, 95v–96r, 112v–113r, 114v –115r, 125v–126r, 174v–175r, 200v–201r, 223v–224r, 241v–242r, 255v–256r, 263v–264r, 269v–270r,

Catalogued by MS/SG

Date 25-07-2006

Bibliography