A 142-13 Siddhaikavīratantra(rāja)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/13
Title: Siddhaikavīratantra(rāja)
Dimensions: 23 x 5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/115
Remarks:


Reel No. A 142/13

Inventory No. 64411

Title siddhaikavīratantrarāja

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 5.0 cm

Binding Hole(s)

Folios 22

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/115

Manuscript Features

Excerpts

«Beginning»

oṁ namo mañjughoṣāya ||

siddhaikavīraṃ vīreṣaṃ pravaraṃ vadatāmbaraṃ |

tantraṃ provācalokārthaṃ mañjuvajro gagadguruḥ ||

devā vai mantrarūpena(!) sarvasiddhipradāyakaḥ |

tam eva bhāvayet(!) mantrī yasmin siddhes(!) sidhyati ||

rudrasiddhir yadā siddhā śuddhadehasya mantritaḥ |

kṣendrībhūta(!)śarīrasya mahāsiddhi[ḥ] prajāyate || (fol. 1v1-3)


«End»

vilvānāṃ lakṣahomena trailokyarājyam āsādayati | yathālabdhakasūmānāṃ(!) catur lakṣaṃ hutvā vāksiddhi[r] bhavati | ghṛtājyayañ(!) ca brīhihomena catu[r] lakṣamātreṇa yakṣalokam ākarṣayati | pātālakanyā(!) ca | evaṃ pañcasamidbhir api kartavyaḥ satenāsyāsādihaiva(!) janmani buddhatvam api sādhyata iti || oṁ hrīṁ hraṁ || ayaṃ mantrarājaḥ samānaphaladaḥ || 41 || oṁ hrīṁ mahāmāyārṇamahāsarastyai namḥ || hṛdayam (fol. 24v2-5)


«Colophon» iti ārytārā〈yāṃ〉 samapta(!) || (fol. 24v5)

Microfilm Details

Reel No. A 142/13

Date of Filming not mentioned

Exposures 25

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 29-06-2015

Bibliography