A 141-19 Mahākalpatantrarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/19
Title: Mahākalpatantrarāja
Dimensions: 20.5 x 6.5 cm x 83 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/171
Remarks:



Reel No. A 0141/19

Inventory No. 32840

Title Mahākalpatantrarāja

Remarks

Author

Subject Bauddha Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.5 x 6.5 cm

Binding Hole(s)

Folios 83

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations: on the exposure 3t

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/171


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīvajramahākālāya ||


evaṃ mayā śrutam ekasmin samaye bhagavān devīnāṃ bhage yathā tathā vijahāred iti || ||


devyāha ||


bhagavān + bhuvaneṣu patitā satvas teṣāṃ kim upāyaṃ ( bhaved it || ) deva yena hi modayanti


tattvapracāraḥ || bhagavān āha || utpatyutpannayogena tvābhado bhavata tatra kathayiṣyāmi ||


śu devi yatna utpattiṃ nirādhastānasya (!) yathā sāgalasmati kayelabhya phalado nārīṇāṃ cet


asmādābhakhitu kuryāt || (exp.3t1–3b2)


«End: »


atha kṣetrapāla (katha)yiṣyāmi || || yena bighnapadaṃ samācalet || yathā samāsabhavaṃ tathāhaḥ


pramanīlakṣakāraṃ vicitya nā prajñāprasara kārayet || pāpadeśanādikaṃ ca hṛdi hūṃ viciṃtya kartti


etat paritaṃ cakṣū hūṃkārādhisthitaṃ || etat sakara pariṇasyātmānakṣatrapāla


dvibhujakarttikapālahastaṃ pratyālīḍha yadasthitaṃ kurkkalavāhanaṃ phaṭkālarādadevī ka+draṣṭraṃ


nīlavarṇa trīṇi locanaṃ ca piṅgordhvakeśaṃ vyāghracarmāmbaradharaṃ jinavasanaṃ ||


rudhirapibantaṃ dve yoginyā samāśrito bhāvayet || ❁ || (exp. 87t3–87b3)


«Colophon:»


iti śrīmahākālatantrarāje ekonatriśate (!) paṭalaḥ || || (exp. 87t2)


iti śrīvajravīramahākālatantrarāje sahajodayakalpabhagavatii devyā bhāṣitam abhyanandan iti || ||


iti śrīvajravīlamahākālatantrarājaṃ palisamāptaḥ || (exp. 87b)


śrīmahākālatantrarāje rasasādhanaṃ caturddaśapatalaḥ || atha bhagavān āha || paramantraṃ


viramikalpuḥ || pañcabhūto iva kulaṃ dviśasa(!)kulapañcamikā iva || śaśaṃ pera rakṣaṇā iva mātrā


pravāle bhavatha muni nṛtyaṃ (exp. 89:3–5)


Microfilm Details

Reel No. A 0141/19

Date of Filming not indicated

Exposures 90

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-03-2014

Bibliography