A 141-16 Kṛṣṇayamāritantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/16
Title: Kṛṣṇayamāritantra
Dimensions: 30 x 6.5 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/70
Remarks:


Reel No. A141/16

Inventory No. 35752

Title Kṛṣṇayamāritantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 6.5 cm

Binding Hole(s)

Folios 20

Lines per Page 6

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/70

Manuscript Features

Kṛṣṇayamāritantra is written on the first leaf

Excerpts

«Beginning»

oṁ namo vajrasatvāya ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣid bhageṣu vijahāra mohavajrayamāriṇā ca piṇḍanavajrayamāriṇā ca nāgavajrayamāriṇā ca īrṣyāvajrayamāriṇā ca dveṣavajrayamāriṇā ca mudgaravajrayamāriṇā ca daṇḍyamāriṇā ca padmaya mariṇā ca khaḍgayamāriṇā ca vajracarcikāhāravajravārāhī ca vajrasarasvatī ca vajragaurī ca || kāṇo evaṃ pramukhair mantrahāvajrayamārisaṃghaiḥ || (fol. 1v1-4)


«End»

idaṃ ca mārikrodharūpaṃ samādhāya mārān nāgān asurān devā..rākṣasa..nāśaya bhīṣaya mārayetyuktas tasyāṃ velāyāṃ mahābhagavataḥ sakāsācchrutaṃ || ekakṣaṇena gṛhītaṃ avadhāritaṃ saṃgītaṃ suṣṭhu ca sādhucarikas tatvāditaṃ || || (fol. v1-2)


«Colophon» idam avocat mahāguhyakādhipativajrakulapraṇetārān uktavarasya saṃjane || mantrāmantrarājaṃ oḍiyānavinirgatasapādalakṣoddhṛtaḥ || || sarvatathāgatakāyavākcittakṛṣṇayamāritaṃtre kathāpaṭalo ʼṣṭādaśamaḥ(!) || ❁ || śrīkṛṣṇayamāritantrarājasamāptaḥ || ❖ || (fol. 20v2-4)

Microfilm Details

Reel No. A 141/16

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 19-05-2015

Bibliography