A 141-13 Vajravārāhīkalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/13
Title: Vajravārāhīkalpa
Dimensions: 20 x 7 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/1031
Remarks:


Reel No. A 141/13

Inventory No. 105176

Title Vajravārāhīkalpa

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 7.0 cm

Binding Hole(s)

Folios 18

Lines per Page 5

Foliation figures in the right-hand margin and left-hand margin on the verso

Scribe Candrapati vajrācārya

Date of Copying

Place of Copying Maṇisaṃghamahāvihāra (KTM)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1031

Manuscript Features

Excerpts

«Beginning»

oṁ namo bhagavatyai ārya-ugratārādevyai ||

ekajaṭāyai ||

namaḥ sarvaśrāvakapratyekabuddhabodhisātvo(!) kroḍharājabuddhadharmasaṃghebhyaḥ || oṁ namo bhavatye(!) padmagurruve(!) mahākāruṇikāya sākyamuneya(!) tathāgatāyārhate samyak saṃbuddhāya || evaṃ mayā śrutam ekasmin samaye bhagavān || padmamālyagiriśikhale(!) viharatisma || (fol. 1v1-4)


«End»

surāmaṇḍalamadhyastha-kiritimuktojvarakaṃ(!) ||

trailoke(!) mātarī(!) devī namaste vajrayoginī || 10 ||

sarvapāpaharaṃ(!) devī sadya[ḥ] pāpavināśanī ||

dhanamokṣapradātavyaṃ(!) namaste vajrayoginī || 11 |

sarvvaśatrupramadanī(!) pratyekṣe(!) te dinādisa(!) ||

āsāpūraprasādaṃ ca namaste vajrayogini(!) || (fol. 19v3-20r1)


«Colophon»

iti śrīvajravārāhidvādaśatuti(!) samāpta(!) || ❁ || miti caitraśudi 8 nhusa śubham astu sarvadākālaṃ likhitaṃ maṇisaṃghamahāvihārāsthitaśrīvajrācāryya jugapati dhaṃ kasya putra candrapatinaṃ tha otakāraṇe coyā juro śubha || maṅgalaṃ bhavantu sarvadā kālaṃ sarvadā (fol. 20v1-4)


Microfilm Details

Reel No. A 141/13

Date of Filming not indicated

Exposures 20

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 04-05-2015

Bibliography