A 140-18 Kṛṣṇayamāritantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 140/18
Title: Kṛṣṇayamāritantra
Dimensions: 27 x 9 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/2
Remarks:


Reel No. A 140/18

Inventory No. 35750

Title Kṛṣṇayamāritantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State seventh chapter is completed

Size 27.0 x 9.0 cm

Binding Hole(s)

Folios 29

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2

Manuscript Features

Excerpts

«Beginning»

oṁ namḥ śrīvajrasatvāya ||

oṁ namaḥ śrīkṛṣṇayamāraya(!) ||


śrīmad yamadviṣamaṇeṣa(!)guṇaprasūtiṃ

savarttakālanavanīlakāntiṃ (!)

vakratrayān kuliśakhaḍgadharaṃ sakarttiñ

cakrābjakarparabhṛt(!) manasā namāmi ||

evamayātyādi(!) sarvapravacanānām ādivākyaṃ gītikartur anuvādaṃ(!) bhagavatā hi parirccāṇāvasthāyām(!) uktam asākṣāt kṛtaṃ yathābhūtadarśatvāt yuṣṃākaṃ deśanāyā(!) anadhikārāt || || evam mayā śrutatam adharmasaṅgātavyaḥ tatra evan ttṛtīyayāvad vakṣyāmi sarvatantreṇa tadevam eva nānyathā mayati mayaivam ākṣāc chrutam iti deśivāhegavatā tatra śrutiparasparayātavyāgataṃ(!) kadā śrutam ityādi (fol. 1v1-4)


«End»

krūrakarmakuṇḍan(!) tu adharacedikādīnam(!) eva (!)

cakraratnākṣadhvajavajraṃ tu kuḍasya madhyataḥ

tiryag ekāṃgulaṃ madhyaṃ dairghād aṣṭāṅgulaṃ likhet

śānte svetarajas(!) tatra puṣṭau pītarajaḥ sṛjet

raktamvarṇya(!) tad anyatra kṛṣṇaṃ karmmaprabhedataḥ

digbhedaḥ kālabhedaś ca kalpitaḥ paramārthataḥ

yathā diśi tathā kāle tat tat karma cared budhaḥ

purvāṇobhimukho(!) mantrī śāntikarmma samācaret

pauṣṭikaṃ sottare jñeyaṃ abhicārantu dakṣiṇe

paścime vaṇam(!) ākhyātaṃ ākṛṣṭaś ca tathaiva hī

tanniṣedhārtham āha sauṣṭhavam ityādi mahātmano mahātmety arthaḥ || (fol. 28r3-29v1)


«Colophon»

iti śrīkṛṣṇayamāritantre mahātme(!) abhicālapaṭalaḥ(!) saptamaḥ || || tatra pūrvoktādhyeṣaṇānantaraṃ maṇḍalalikhanāya(!) nṛparigrahaprasthāvanāyāha(!) || atha vajra || || dhara ityādi || kāyavākcittabhedāt || vighnān vināyakān aduṣṭān iti || …etc (fol. 28v1-3)

Microfilm Details

Reel No. A 140/18

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 28-05-2015

Bibliography