A 1395-30 Vidyāvilāpa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/30
Title: Vidyāvilāpa
Dimensions: 24.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 6/3416
Remarks:


Reel No. A 1395/30

Inventory No. 105953

Title Vidyāvilāpa

Remarks

Author

Subject Nāṭaka

Language Sanskrit, maithili, prākṛta

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 24.5 x 12.0 cm

Binding Hole

Folios 23

Lines per Folio 7

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 6/3416

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyeśvarāya namaḥ ||    || ādau vidyāvilāpanāṭake nāndīślokaḥ ||
|| sānandaṃ himakuḍakairavasudhākarpūrakuṃjaprabhaś
candrārddhāṃkita śeṣaṇe giristā dehārddabhākkāmadaḥ ||
gīrvvāṇaughasupūjitāṃghrikamalo gaṃgādharaḥ śūlabhṛd
devaḥ pannagahāra kaṃkaṇakaro nṛtyeśvaraḥ pātu vaḥ ||
|| tato nāndīgītena nṛtyeśvarī varṇitaḥ ||    || nāndīme ||
nandīmālava || javādhā || jayajayaśaṃkaradevanadveśvara vahaśira surasaridhāra | (fol. 1v1–5)

End

|| sunda he pitāmātā hamara praṇāma || sarvve he śiva śarmmā hamarā sabahika praṇāma || āiva manoratha siddhirastu ||    || guṇa he śivaśarmmā rājakumāra āu vaisu || ubhau mahārāja avaśya || viśrāma ||    || śivaguṇadāna ||    || śiva he mahārāja ehākaputra rājakumāra śastrāstra vidyā nipuna bhelāha || (fol. 23v4–7)

Microfilm Details

Reel No. A 1395/30

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-02-2004