A 1385-20 (Pañcadaśī)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1385/20
Title: [Pañcadaśī]
Dimensions: 25 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/3181
Remarks:

Reel No. A 1385-20

Inventory No. 99150

Title Tattvavivekaprakaraṇa and Pañcatattvavivedīpikā (Tattvavivekadīpikā/Padadīpikā?)

Remarks assigned to the Pañcadaśī

Author Vidyāraṇya / Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete / tattvavivekaprakaraṇa

Size 25.0 x 11.0 cm

Binding Hole

Folios 10

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title tattvavive. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 6/3181

Manuscript Features

MS contains the chapter Tattvavivekaprakaraṇa of the Pañcadaśī.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

namaḥ śrīśaṃkarānandagurupārāmbujanmane ||
savilāsamahāmohagrāhagrāsaikakarmaṇe || 1 || (fol. 1v6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau ||
pratyaktattvavivekasya kriyate padadīpikā || 1 || (fol. 1v1)

End of the root text

parokṣaṃ brahmavijñānaṃ śābdaṃ daiśikapūrvakam ||
buddhipūrvakṛtaṃ pāpaṃ kṛtsnaṃ dahati vahnivat || 63 ||

aparokṣātmavijñānaṃ (5) śābdadaiśikapūrvakam ||
saṃsārakāraṇājñāna tamasaś caṇḍabhāskaraḥ || 64 ||

itthan tattvavivekaṃ
nidhāya vidhivan manaḥ (6) samādhyāya ||
vigalitasaṃsṛtibaṃdhaḥ,
prāpnoti paraṃ padaṃ naro na cirāt || 65 || (fol. 10v4 –6)

End of the commentary

ittham iti naraḥ ittham uktena prakāreṇa tattvavivekaṃ tattvasya brahmātmaikatvalakṣaṇasya vivekaḥ (!) kośapaṃcād(!) vivecanaṃ vidhāya kṛtvā tasmiṃsvattve (!) vidhi(8)vac chrāstoktaprakāreṇa manaḥ samādhāya sthirīkṛtya vigalitasaṃsṛtibaṃdho aparokṣajñānena nivṛttasaṃsārabaṃdhaḥ san paraṃ padaṃ niratiśayānandarūpaṃ na cirād avilaṃbe(9)na prāpnoti | satyajñā[[nā]]nandalakṣaṇaṃ brahmaiva bhavatīty arthaḥ || 65 || (fol. 10v7–9)

Colophon of the root text

iti śrītattvaviveka samāptaḥ || śubham (fol. 10v6)

Colophon of the commentary

iti śrīmatparamahaṃsaprivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa śrīrāma(10)kṛṣṇākhyaviduṣa viracitā tattvavivekadīpikā samāptā || śubham |(fol. 10v9–10)

Microfilm Details

Reel No. A 1385/20

Date of Filming 08-06-1990

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 13-09-2007