A 1378-22 Rāmagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/22
Title: Rāmagītā
Dimensions: 20 x 9.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1390
Remarks:


Reel No. A 1378-22

Inventory No.: 100422

Reel No A 1378/22

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 5v–6r,

Size 20.5 x 9.0 cm

Folios 9

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1390

Manuscript Features

Excerpts

Beginning

śṛīgaṇeśāya namaḥ || ||

śrīmahādeva uvāca ||

tato jaganmaṃgala (2) maṃgalātmā

vidhāya rāmāyaṇakīrttim uttamāṃ ||

cacāra pūrvācarita (!) ra(3)ghūttamo

rājarṣivaryyair api sevitaṃ yathā ||

saumitriṇā pṛṣṭam udārabuddhi(4)nā

rāmaḥ kathā (!) prāha purātanī (!) śubhāṃ (!) ||

rājñaḥ pramattasya nṛgasya śāpato

(5) dvijasya tīryaktam athāha rāghavaḥ || (fol. 1v1–5)

End

yaḥ sevate mām aguṇaṃ guṇāt paraṃ

hṛdā kadā vā yadi vā (4) guṇātmakaṃ ||

so haṃ svapādāñcitareṇubhiḥ spṛśan

punāti lokāt(!)tri(5)tayaṃ yathā ravi (!) ||

vijñātam etad akhilaṃ śrutisāram ekaṃ

vedāntavedyacaraṇe(6)na mapīva (!) gītaṃ ||

yaḥ śraddhayā paripaṭhed gurubhaktiyukto

madrupam(!) eti ya(7)di mad vacanena (!) bhakti (!) || (fol. 9r3–7)

Colophon

iti śṛīmad adhyātmarāmāyaṇe uttarakāṇḍe śrīrāmagītānāmodhyāyaḥ (!) (fol. 9r7–8)

Microfilm Details

Reel No. A 1378/22

Date of Filming 26-11-1989

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by MS/SG

Date 21-08-2006

Bibliography