A 1378-21 Jīvātmavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/21
Title: Jīvātmavicāra
Dimensions: 22.3 x 15.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/92
Remarks:


Reel No. A 1378-21

Inventory No.: 95557

Title Jīvātmavicāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material pper

State incomplete

Size 22.3 x 15.2 cm

Folios 8

Lines per Folio 18-21

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/92

Manuscript Features

Excerpts

Beginning

śrīganēśo jayatu || ||

guṇādhāraṃ guṇākaraṃ guṇāsasthaṃ guṇāguṇaṃ

guṇabhinnaṃ harim vande nāmarūpaviva(2)rjitam 1

mādṛk śiśuvibodhāya svānubhūtiprakāśakam

nānā śaṃkānivṛtyarthaṃ vakṣe (!) ʼhaṃ svānubhūti(3)kam 2

a[[va]] śiṣya gurusita praśna garchan

ślokaḥ

jano ʼyaṃ kuta āyāti kva gacchati mṛtaś ca saḥ |

dehaṃ tya(4)ktvā kathaṃ yāti guro brūhi dayānidhe 3 (fol. 1r1–4)

End

avidyā , buddhi, mana, ahaṃkāra, deha dehakā pvāla, āṃṣā, kāna (19) nāk jibhro, chālā ī pāṃca jñānendriya in deṣīn vāihra rahyākā inaikā pāca viṣaya rūpa , śabda, gandha, ras,(20) sparśa, i paṃcai vastu prakāśa bhayā[[kā]] chan bhaṃni (ṭhaharāva) || tadartha he śiṣya āphnā prakāsale dehādikana prakā(21)s garnyā diyā jhaiṃ jyotirūpa bhai saṃdhai hṛdayamā jyotirūpale baldā estā jīvātmākana sarvadā hṛda-(fol. 8v18–21)

Colophon

Microfilm Details

Reel No. A 1378/21

Date of Filming 26-11-1989

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 21-08-2006

Bibliography