A 1377-16 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1377/16
Title: Raghuvaṃśa
Dimensions: 23.6 x 7 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2756
Remarks:


Reel No. A 1377-16 Inventory No. 100335

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.6 x 7.0 cm

Folios 45

Lines per Folio 7

Foliation figures in both margins on the verso, in the left-hand margin under the abbreviation ra.kā

Place of Deposit NAK

Accession No. 6/2756

Manuscript Features

Excerpts

Beginning

Tārthinā̇ ||

Yathāparādhadaṇḍānāṃ yathākālaprabodhināṃ || 6 ||

Tyāgāya saṃbhṛtārthānāṃ satyāya mitabhāṣiṇāṃ ||

Yaśase vijigīṣūṇā prajāyai gṛhamedhināṃ || 7 ||

Śaiśave [ʼ]bhyastavidyānāṃ yauvane viṣayī(!)ṣiṇāṃ ||

Vārddhakemunivṛttīnāṃ yogenāṃte tanujyajāṃ || 8 || (fol. 2r1–3)

End

Tāsu śriyā rājapamparāsu prabhāviśeṣodayadurnirīkṣaḥ ||

Sahasradhā[t]mā vyarucadvibhakta[ḥ] payomucāṃ pakṣiṣu vudyuteva || 6 ||

Teṣāṃ mahārhāsanasaṃsthitānām mādāranepathyabhṛtāṃ sa madhye |

Rarāja dhāmnā raghusūnur eka(!) kalpadrumāṇām iva pārijātaḥ || 7 ||

Netraprajāḥ paurajanasya tasmin vihāya sarvān nṛpatīṇ nipetuḥ ||

Madotkaṭe recitapuṣpavṛkṣān gandhadvipe vanya iva dvirephāḥ || 8 ||

Atha stute bandibhir anvayajñaiḥ anvayajñaiḥ somārkavaṃśye naradevaloke |

Saṃcārite cāgurusāra(!)yonau dhūpe śikhāvāsi tu kaitu (fol. 46v3–7)

Colophon

 (fol. )

Microfilm Details

Reel No. A 1377/16

Date of Filming 31-07-1989

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks double fols. of 2r, 30v–31r,

Catalogued by AP

Date 09-03-2009

Bibliography