A 137-9 Niṣpannayogāmbaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 137/9
Title: Niṣpannayogāmbaratantra
Dimensions: 24 x 8.5 cm x 113 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 932
Acc No.: NAK 4/1029
Remarks: or Niṣpannayogā(ṃ)valī?; A 1280/6


Reel No. A 137/9

Inventory No. 47899

Title Niṣpannayogāmbaratantra

Remarks

Author

Subject Bauddha tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 8.5 cm

Binding Hole(s)

Folios 113

Lines per Page 6

Foliation figures on the verso; in the middle right-hand margin by the number and in the left-hand margin by the word

Scribe

Date of Copying NS 932

Place of Copying Kathmandu Thahiti

King

Donor

Owner/Deliverer Vajrācārya Cakrapāni

Place of Deposit NAK

Accession No. 4/1029

Manuscript Features

On the first leaf is written :

Niṣpannajogāmbaratantra ||


❖ śrī3

oṁ namo(!) śhrīvajrasatvāya namaaḥ(!) ||

❖ Niṣpannajogāmbaratantra ||

śrījogāṃbara


Excerpts

«Beginning»


oṁ namaḥ śrīvajrasatvāya ||


jyotirbhir vijitaṃ padasyajagatiṃ jityantaraṃ tv antaso


yac ca dvaitapadaśorṇasaty api pariṇāmo guṇodyanviściyāṃ(!) |


yat kāruṇyatarāmṛtādrahṛdayair ujyaṃbhitaṃ vajriṇaḥ


tair etac caritādbhutaninijīdhī(!) dhāmāni dhāvantu vaḥ ||


vajrāvarīmaṇḍaleṣu dīpvajabhṛc(!) cārucaritram uccaiḥ |


tadañ ca tad vacanirmitādyair amoghamaṇyāṃ(!) śriya me dadhātu || (fol. 1v1-4)


«End»


kathyamānā api tathā ameyo mūrttisaṃpadaḥ ||


aṃbhobhṛd udvahaty ambu vāridhe rakṣa yaṃ payaḥ || ||


śrīvajrabhṛt mūrty amṛtapravāhād


udañ ca duccaiḥ(!) sukṛtāmṛtādyaiḥ |


niḥsīmamūrty amidharasya nābhiḥ


parārthakṛt †stādaka† yaḥ kṛtīśaḥ || || (fol. 112r4-6)


«Colophon»


iti śrīniṣ〈〈pa〉〉pannayogāmbalī(!) samāptaṃ || ||


ye dharmmā hetuprabhāvā(!)


hetu[s] tekhāṃ(!) tathāgata hy avadat


teṣāṃ ca yo nirodha


yavaṃ(!) vādi(!) mahāśramanaṃ(!) || ||


samvat 932 miti phalgunṇamāse śuklapakṣe dvitīyāyāṃ tithau śatabhiṣapara pūrvabhādranakṣatre śivajoge

yathākarṇṇa(!)muhuttre(!) (śukravāsare) kumbharāśigate savitre sa yeva(!) rāśigate candramasi etad dine

saṃpūrṇṇa(!) karoti || || likhiteyaṃ śrīsuvarṇapranārimahānagare ratnaketunāmamahāvyāhārayā vajrācārya

cakrapāninā(!) likhā pitā śubhaṃ || ||


yādṛśasthitam ādṛṣṭe tādṛśaṃ likhitaṃ mayā ||


yadi śuddhaṃ aśuddhaṃ vā śodhanīyaṃ mahad budhai(ḥ) || ||


śubhamaṅgalaṃ bhavantu savadākāraṃ(!) śubhaṃ bhavantu || || śubhaṃ (fol. 112r6-113r1)


Microfilm Details

Reel No. A 137/9

Date of Filming not indicated

Exposures 118

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP/RA

Date 29-08-2014

Bibliography