A 137-13 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 137/13
Title: Pañcarakṣā
Dimensions: 31.5 x 8.5 cm x 148 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 2/237
Remarks:


Reel No. A 137/13

Inventory No. 51725

Title Pañcarakṣā

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit,Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 8.5 cm

Binding Hole(s)

Folios 148

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying NS 865

Place of Copying Kathmandu

King Jayaprakāśamalla

Donor Śākyabhikṣu-Amogha

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/237

Manuscript Features

After the colophon an unspecified text is written, such as below- rī vivarṇṇavidheya samavaraṃ || samīsa〈mī〉nī || sāmyantu māṃ sarvvasatvānāṃ ca sarvvagrahī sarvvopadravo virudhakasya mahārājasya nāmnā…etc

Excerpts

«Beginning»

oṁ namo bhagvatyai āryamahāpratisarāyai ||

evaṃ mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharatesma || mahāvajrasamādhibhūmipratiṣṭhāne mahāvajrakṛtyavṛkṣasamalaṃkṛtamahāvajrapuṣkariṇīratnaprabhod bhāsite mahāvajrabālikāsaṃskṛtabhūmibhāge mahāvajrādhiṣṭhāne mahāvajramaṇḍalamāṇḍe.. śakrasya devānām indrasya bhavane (fol. 1v1-3)


«End»


svasti vo vajratā mārge svasti pratyāgateṣu vā

rātrau svasti divā svasti svasti madhyadinasthite |

sarvatra svasti vo bhāntu mā caiṣāṃ pāpam āgamat |

sarve tvāḥ(!) savapāṇāṃ(!) sarvabhūtā ca kevarāḥ(!) |

sarve vai sukhina[ḥ] saṃtu sarve saṃtu nirāmayāḥ |

sarve bhadrāṇi paśyantu mā kaścit pāpam āgaman |

yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntaliṣye(!)

kurvanu maitrī satataṃ pajāsu(!) divā ca rātrau ca carantu (dharmaṃ) || || (fol. 147r4-147v2)


«Colophon»

iti tatra burddhāburddhānubhāvena(!) devatānaṃdevenubhāvena(!) mahati tithupa<<>> śāmyarttatiḥ(!) || 0 || āryyamahāmantrānuśāraṇīnāma mahāyāna〈ṃ〉sutraṃ rakṣāṃkalpa[ṃ] samāpatam iti || 0 || āryamahāpratisarā, āryyamāhāsāhasapramarddanī(!), āryyamāhāmāyuri(!), āryyamāhāśītavati(!), āryyamāhāmantrānusāraṇī(!) mahāphalakalpapañca samāpta[ṃ] ceti || ۞ ||

ye dharmā hetuprabhā(!)

hetu[s] teṣāṃ tathāgata, hy avadat

teṣāṃ ca yo nirodha

evaṃ vādī mahāśramaṇa || ۞ ||

deyaṃ dharmmo ,yaṃ prabalamahāyānayāinaparamapāśaka,sākṣabhikṣu(!) śrī a<<>>moghasirdhi, pramukhādināṃ(!) jadarttapuṇyabhavatācāryyapādhyāya(!),mātāprītṛpūrvvagamaṃ(!) kṛtvā, sakarasatvarāśe(!)ʼnurttarajñānaphalaṃ prāptayatu || 0 || mahārājādhirājaparameśvaraparamabhaṭṭārakaśrīśrī(jayaprakāśamalla)devasya vijarārjya(!) || 0 || dānapati kāṣṭhamaṇḍapamahānagara, laganatora, gaṅga naṣu vantā<<>>kṛttīpuṇya-mavihārāvasthita, dabhu vantāche, gṛhātarvyaṃ, dayāru punyātmā, sākṣabhikṣu śrī-amoghasina, thama svādhyāyāyanimittīna, thva bhagavatipancarakṣāpustaka cocakā juro || 0 || iti punyānubhāvena idaṃ śāstroktaphalaṃ rābhavati || 0 || samvat 865 māghamāsya kṛṣṇṇapakṣadaśami, muranakṣatrasurajoge, bṛhaspativāra, kuṃmbharāsigate savistre, dhanurāsigate candramasi, thva dinakuhnu, sidhayakā juloḥ || śubhaḥ || ۞ || rikhitaṃ(!), sayao tora darākṣe, ra yitācheyā, vajrācāryya dharmmakarana coyā śubhaḥ maṅgaraṃ bhavantu sarvvadāḥ || ۞ || śubha || (fols. 147v2-148v1)


Microfilm Details

Reel No. A 137/13

Date of Filming not indicated

Exposures 155

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 27-03-2015

Bibliography