A 1369-12 Kirātacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1369/12
Title: Kirātārjunīya
Dimensions: 37 x 5.5 cm x 224 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/761
Remarks:


Inventory No. A 1369 - 12 = B 16 - 20

Title Kirātacandrikā (commentary on Kirātārjunīya)

Remarks/ Text Features The MS, though being complete, lacks a scribe's colophon. The text-colophon, which reports the family tree of the author as well as the year (ca. AD 1653) and place (Śivāgrāma(!) in Gauḍabhūmi) of the composition, is, nonetheless, extant. Whether this MS can be regarded for an autograph or whether the scribe's colophon was dropped due to some other reason remains unclear.

Author Pītāmbara (the author, a servant of a Bengal king, mentions the male part of his genealogical tree up to the 5th degree of relationship - see 'Colophon' in the 'Excerpts' below)

Subject Kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf + painted (wooden?) covers

State complete

Size 37 x 5,5 cm

Binding Hole(s) one, in the middle

Folios 223

Lines per Folio 6 (occasionally 7)

Foliation figure numerals in the right hand margin of the recto; In the left hand margin of the recto: śrī

Scribe, Date and Place of Copying: see Remarks above.

Place of Deposit NAK

Accession No. 4-761

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||
vāgdevatācaraṇatāmarasaṃ praṇamya pītāmbaro gurunataṣ(!) kurute kirāte |
ṭīkāṃ pramāṇam akhilaṃ sudhiyā vimṛṣya ṭīkāḥ purātanatamā avimānabhūtāḥ ||

sadācārāgatamaṅgalaṃ śrīśabdenādau kaviḥ sūcayan vastunirddeśamukhena kāvyam āha ||

śriya ityādi ||
kurūṇāṃ śriyo 'dhipasya duryodhanasya pāl[[i]]nīṃ pālikāṃ vṛttiṃ ceṣṭāṃ prajāsu janeṣu vedituṃ jñātuṃ yaṃ ayuṃkta prayojitavān arthād yudhiṣṭhira eva, sa caraḥ varṇṇiliṅgī brahmacārirūpadhṛk vidito nā[[vi]]jñātaḥ<ref> vi 3 added in the upper margin</ref> puraṃ viśed iti jñāto dvaita⟪va⟫nāmni(!) vane avane āśrayatvād rakṣake yudhiṣṭhiraṃ samāyayau milito [']bhūt || ||
śriyaḥ pālanīm iti vā lyaplope(!) karmmaṇi pañcamī<ref> Cf. Kāśikā, MBh ad Aṣṭādhyāyī 2,3.28.</ref> vaktavyeti karmmapañcamyā śriyaṃ prāpya pālanīṃ vṛttim ity arthaḥ || deśavāci kuruśabdena tatrasthajana upalakṣito bahutvāj janānām eva bahutvaṃ | pālarakṣaṇe kṛtya laṭo(!) bahulam<ref> Cf. Aṣṭādhyāyī 3,3.113: krtyalyuṭo bahulam | </ref> iti karttari lyuṭ pālanīm iti || pālinīm ity ayam api pāṭha ā kves tacchīlataddharmmatatsādhukāriṣv<ref>ā kves...: Aṣṭādhyāyī 3,2.134</ref> iti nirdde[[śe]]na ṇinau sādhupālikām ity arthaḥ | kartrabhiprāye taṅi ayaṃ kteti vidyati vinda ity aniṣkārikāyāṃ śyanā śnamā ca nirdeśād ādādika(!) vider udāttatvād eva ekāra upadeśe 'nudāttād iti ned(?)niṣedhaḥ | <ref> Cf. Aṣṭādhyāyī + Kāśikā 7,2.10</ref> tena valādilakṣaṇa iṭ<ref> Kāśikā ad Śivasūtrāṇi </ref> | vedanaṃ vit jñānaṃ kvip sā saṃjātā 'syeti(!) tārakāditvād itac<ref> Cf. Aṣṭādhyāyi 5,2.36: tad asya sañjātaṃ tārakādibhya itac ||</ref> ivā+ūyaṃ | (2r1) vidita iti varṇṇād brahmacāri ṇītīnau varṇṇī tasya liṅgaṃ yasyāstīty ata iniṭhano(!)<ref>Aṣṭādhyāyī 5,2.115: ata iniṭhanau ||</ref> itīniḥ | taduktaṃ
tapasviliṅgino dhūrttāḥ śilpipaśyopajīvinaḥ |
carā careyuḥ paritaḥ pibanto jagatān matam
<ref>Quote ?</ref> iti || dvaitavana iti śākapārthivādiḥ | acacakṣaṇe kṛtyalyuṭo bahulam<ref> Aṣṭādhyāyī 3,3.113</ref> iti karttari lyuṭi avanaṃ(?!) | samuditam eva vācane cara iti padaṃ tatra careṣ ṭa<ref>Aṣṭādhyāyī 3,2.16</ref> iti ṭe tatpuruṣe kṛti bahulam<ref> Aṣṭādhyāyī 6,3.14</ref> iti saptamyaluk ||
vastunirdeśo [']yaṃ kāvyopakranaḥ | taduktaṃ kāvyādarśe |
sarggabaṃdho mahākāvyam ucyate tasya lakṣaṇam | |
āśīr nnamaskriyā vastunirdeśo vāpi tanmukham ||<ref> Kāvyādarśa 1.14 </ref>
iti || vaṃśasthaṃ vṛttaṃtad uktaṃ vṛttaratnākare
jatau tu vaṃśastham udīritaṃ jarāv iti || (1v1 - 2r4)

<references/>

End

asaṃhāryeti ||
asaṃhāryo 'vināśī utsāho yasya taṃ jayinaṃ tarasā svamahasā taporūpeṇa udayaṃ prāpya gurvīṃ dhuraṃ rākṣya(!) dhurāṃ vivoḍhuṃ | jagato 'navasādāya harṣāya sthitaṃ svadhāmnā lokānām upari kṛte sthānaṃ tapolakṣmyā dīptaṃ taṃ pārthaṃ amarā devā uccaiḥ | anujaguḥ stuvanti sma | yathā (!)arthād apratihatagatitvād asaṃhāryotsāhaṃ sa(nde)hāder jjayinaṃ | tarasā mahasā gurvvīṃ dhuraṃ voḍhuṃ udayaṃ prāpya jagato 'navasādāya sthitaṃ svadhāmnā lokānām upari kṛtasthānaṃ dinakṛtaṃ sūryaṃ amarā devāḥ stuvanti tathety arthaḥ | arjjunapakṣe jagato 'navasādaḥ duryodhanena hi sakalaṃ jagad avasīdati arjjunena dharmma(pāla)kena jagat paraṃ hṛṣyati | sūryapakṣe dāridrarogaśokādyabhibhūtasya jagataḥ (staṃbhya)(?) uṣmākād(!) anavasādā lokānāṃ harṣātiśaya iti || cchandaḥ śikhariṇī ||

yāṃ candrikām iha karoti kirātakāvye pītāmbaraḥ sma haritāmrakulodbhavo [']yaṃ |
tasyām umāpativarārppaṇanāmadheyaḥ sarggo 'gamad vasudiśā gaṇito [']malāyāṃ || ❁ ||

iti kirātacandrikāyāṃ haraprasādo nāmāṣṭādaśaḥ sarggaḥ samāptaḥ || ❁ || (222r3-222v1)


Colophon

(nyāyā)(?)mbhoruhabhāskaraḥ kavivaraḥ sāhityavidyodadhir

vvācoyuktiparājito [']mara(?)gurur vvedāntacintāmaṇiḥ |

a(ṣṭa)vyākaraṇī nidhānam anagho lahvārasārārthavin-(!?)

miśro [']bhūd dharitāmrakair eva niśānātho dasīmādhavaḥ ||


etat sūto [']bhūn maya(?)śarmmamiśro [']bhūd eva goṣṭhyām atipūjanīyaḥ |
dharmmye sthito vartmani bhānubhaktaḥ stu(t)yo guṇair yo janakena dhanyaḥ ||

prāsāvi gaṃgāgatimiśra ebhir mmīmāṃsako dhārmmika ugramānaḥ |
āvaśyike(!) karmmaṇi yatnakārī kāṣṭyaṃ dvijāter adhitasthivān yaḥ ||

ajāyatāsmād (guṇa)(?)siṃdhunātho naiyāyikaḥ keśava(?) ugramānī |
durddambhanaiyāyikavāraṇānāṃ pañcānano 'suṃ tyajati sma kāśyām ||

etat sutaḥ śrīvanamālimiśro vibhāti takkārbja(!)divākaro yaṃ |
mānī yaśasvī dvijadharmmaharmmyaṃ dehaśriyo nirjjitapañcabāṇaḥ |

eṣān(!) tanūjo gurudevanamraḥ pītāmbaraḥ śrīmati(!)mātṛsūtaḥ |
ṭīkāṅ karoti sma kirāte kāvye seyaṃ satā(ṃ) sampadam ātanotu ||

sārāvalīṃ śrīśubhakaṇṭhaṭīkāṃ<ref>Cf. NCC vol. 04, p. 164, 2nd column, at the bottom</ref> prākāśavarṣīñ ca subodhaṭīkāṃ |
viśvaprakāśaṃ dharaṇiñca viśvaṃ hārāvalīṃ śāśvataśabdabhedau ||

amaraṃ medinikaraṃ puruṣottamadeśanāṃ |
kāvyaprakāśādarśau ca kaṇṭhābharaṇadaṇḍinau |

kāśikām upasargasya vṛttiṃ vyāsañ ca durghaṭaṃ |
jñāpakaṃ paribhāṣāñ ca bhāṣāvṛttiṃ sapañjikāṃ ||

ālokya candrikākāri kirāte guṇikiṅkaraiḥ |
śāstre dhītibhir atyantaprayatnaparamānasaiḥ ||

bāṇāgniśikhilakṣmye [']bde<ref> Lakṣmaṇasaṃvat bāṇa 5 agni 3 śikhin 3 (?)</ref> gauḍabhūmīpater mmate(?) |
pītāmbaraiḥ śivāgrāme(?) sajjanānandadāyinī ||

asyaṃ madīyānavadhānaleśo vṛttaḥ kathañcid yadi ci+doṣāt |
saṃśodhyatāṃ sajjanasūrivargaiḥ ki(ṃ) mekhalānām(!?)<ref> Some corruption is probably going on in the case of kiṃ mekhalam. Something from the root likh could be, perhaps, anticipated.</ref> avahelayā syāt || 〇 || || (222v2-223r4)

<references/>

Subcolophon(s)

iti kirātacandrikāyāṃ prathamaḥ sarggaḥ || ❁ || (19r3-4)

|| ❁ || iti kirātacandrikāyāṃ dvitīyaḥ sarggaḥ || ❁ || (38r1)

|| ❁ || kirātacandri[[kā]]yāṃ tṛtīyaḥ sarggaḥ || ❁ || (53v5)
...
|| ❁ || iti kirātācandrikāyām aṣṭamaḥ sarggaḥ || ❁ || (111r6)
...
|| kirātacaṃdrikāyāṃ daśamaḥ sarggaḥ || ❁ || (137v6)

|| ❁ || kirātācandrikāyām ekādaśaḥ sarggaḥ || ❁ || (149v3) ...
|| ❁ || kirātācandrikāyāṃ saptadaśaḥ sarggaḥ || ❁ || (213v2-3)

Microfilm Details

Reel No. A 1369-12

Date of Filming 27.4.89

Exposures 250

Used Copy Berlin

Type of Film negative

Remarks several folios are microfilmed (digitalized?) twice // the quality of digital photos is rather poor

Catalogued by AK

Date 12:49, 23 April 2012 (UTC)

Bibliography