A 1365-1 Naiṣadhacaritaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/1
Title: [Naiṣadhacarita]
Dimensions: 24.7 x 10.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3276
Remarks: w ṭīkā; AN?, A 105

Reel No. A 1365-1

Title Naiṣadhacaritaṭīkā

Remarks Unknown/unidentified commentary on Naiṣadhacarita.

Subject Kāvya

Language Sanskrit

Text Features: The manuscript contains the commentary on Naiṣadhacarita 2.1-2.22 (which begins api lokayugam).

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 24.7 x 10.2 cm

Binding Hole

Folios 20

Lines per Folio 9

Foliation figures in the upper left and lower right margin

Date of Copying

Place of Deposit NAK

Accession No. 5-3276

Manuscript Features

The extant folios are: no 2-21. Folio 21v is not fully covered with text, apparently writing was not continued. There are a few corrections in the margins made by a later hand.

Excerpts

Beginning

°yat tu , vedāntamatān[[i]]usāridhvanikliṣṭatām abhisandhāya , ātyaṃtikaduḥkhe nivṛttirūpamuktimate tu mokṣaṃ prāpyānandam avindateti yathāśrutam eva vyākhyeyam iti padabhaṃjikākṛtoktaṃ , tan madabhihitavidhāvadhāne kleśaleśābhāvāt tārkkikamate yuktyanaṃtaram ānandasya kenāpy anurarīkaraṇāt pratyuna(!)<ref>pc: pratyuta</ref>pratikṣepyatvāc ca samastamatābodhavilasitaṃ | naivadhasya(!) puruṣottamarūpakeṇātiviśvasanīyatvasarvātiśāyi sadayatu(!) nirmāyatvaprabhṛti dhvanyate | haṃsasya dvijarūpakeṇa ca yathetarasya muktau nādhikāras tathātisa[[ḥ]]hṛdayaṃ haṃsaṃ vinā nalaṃ nāyakaratnaṃ parīkṣatā dṛgānaṃdalābhenādhikāra iti vyajyate | (fol. 2r1-6) <references/>

End

ekenaivāpi śabdena samuccayaprāptāv api pratikartṛtadupādānaṃ tan tad anekaguṇaviśiṣṭarūpeṇā+........(bhe)dānāṃ (bhū)lokayugādīnāṃ parasparam uccayam api prakāśayitum | dharāpatad utpanena(!) na parabhūmātrasyāpi tu dharati va..sāram iti dharā tasyā na paramīśvaramātram api tu (pra)tikulakāminyā iva paramapremadhāmety evaṃ prakāreṇa svayam eva premapāśāvivaśailokair upāyanīkṛtasamasta....khasyāpi tat na bhaimī varamaṇīmuktaramaṇī dṛṣṭaśrutacarī kim u tāny eṣām iti tyajyate || (fol. 21v3-7)

Microfilm Details

Reel No. A 1365/1

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 25-06-2012