A 136-8 Guhyasamāja(mahātantra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 136/8
Title: Guhyātiguhyatantra
Dimensions: 30 x 15 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/71
Remarks:


Reel No. A 136-8

Inventory No. 43096

Title Guhyasamājamahātantra

Remarks In the Preliminary title list and NAK catalogue card the title is given as Guhyātiguhyatantra.

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 15.0 cm

Binding Hole

Folios 75

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation guhya and in the lower right-hand margin under the word taṃtra

Place of Deposit NAK

Accession No. 4/71

Manuscript Features

There are two exposures of fols. 2v–3r, 33v–34r, 63v–64r, 66v–67r and 68v–69r.

Excerpts

Beginning

oṁ namaḥ śrīvajrasattvāya⟨ḥ⟩ ||    ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgata[ḥ] kāyavākcittavajrayoginī⟪dbha⟫[[bha]]ge[[ṣu]] vijahāra ||

sarvvākāśavajradhātve(!)parimite bodhisattvādisarvāvatīparvat(!)madhye vajragarbham avalokya smi[[ta]]m akārṣīt || samana[[nta]]rasmite smin vajragarbha-⟪sthā⟫[[uts(!)thā]]yāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ bhūmau pratisthā(!)pya kṛtāṃjalī(!)pū(!)ṭo bhūtvā bhagavantam etad avocat ||

śrotum icchāmi jñānendra sarvvatantranidānaṃ rahasyasaṃpuṭo bhavalakṣaṇaṃ || aho vajragarbha sādhu2 mahākāya sādhu2 mahābodhisattvā sādhu2 guṇākarā yad rahasyaṃ sarvvatantreṣu tat sarvvaṃ pṛchatecchayā || (fol. 1v1–6)

End

anyaiś ca punaḥ puruṣair upabhujye(!)mānam ṛtabhāvam āpadyate || evaṃ tye kulaputro rāgādaya āśayaviśeṣabhāvino viśiṣṭaphalāvāhako bhavet ti(!)ti || prakṛtiniravaṃdyatvāt prayogaḥ || ye ye viśiṣṭasa⟪kā⟫[[ntā]]nabhāviśiṣṭaphalo vāhakāyaḥ †thā⟪ke⟫[[kya]]ta (kyu)paviśiṣṭe santānavarddhinasvarāgādaya iti svabhāvaviśuddhāḥ ||    || (fol. 75r4–7)

Colophon

iti śrīguhyātiguhyaguhyasamāje mahātantre parārddhe sarvvakalparājanidānatilakanāmaḥ(!) pañcadaśamaḥ(!) paṭalaḥ || ○ || samāptaḥ || guhyasamājāparārddhaṃ ||    ||

ye dharmmā hetuprabhā(!)vā
hetus teṣāṃ tathāgataḥ || hy avadat
teṣāṃ ca yo nirodha
evaṃvādī mahāśrava(!)ṇaḥ ||    ||

śubhaṃ bhu(!)yāj jagatān(!) śubhamḥ(!) || ❁ || ❁ || (fol. 75r7–10)

Microfilm Details

Reel No. A 136/8

Date of Filming none

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-12-2008

Bibliography