A 136-5 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 136/5
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 24.5 x 8 cm x 108 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/1028
Remarks:


Reel No. A 136-5 Inventory No. 14325

Title Caṇḍamahāroṣaṇatantrarāja

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 8.0 cm

Folios 108-3 = 105

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1028

Manuscript Features

Fols. 3, 7, 11, is missing.

Fols. 22–26 are in reverse order.

There are two exposures of fols. 66v–67r, 74v–75r and 99v–100r.

Excerpts

Beginning

❖ oṁ namaḥ śrīcaṇḍamahāroṣaṇāya ||

evam mayā śrutam ekasmin samaye bhagavān vajrasattvaḥ sarvvatathāgataḥ kāyavākcittahṛdayavajradhātvīśvarībhage vijahāra ||

anekaiś ca vajrayoginīgaṇaiḥ || tad yathā || śvetācalena vajrayoginā || pītācalena vajrayoginā || rakṣācalena vajrayoginā || śyāmācalena vajrayoginā || mohaba(dhyā) ca vajrayoginyā || piśunaba(dhyā) ca vajrayoginyā || (fol. 1v1–2r1)

End

idam avocad bhagavān, śrīvajrasattvas te ca yogayoginī || ḍākaḍākinī, aśīti(ko)ghā ca, bodhisattva ||       || tathāgatasaṃgha(!) nekadhā, prītiprahlādacittan tu sarvvatathāgatajñānarābhī(!)n tu sarvataḥ || vajragarbhapramukhāḥ mahābodhisatvāḥ || sarvve ca devanāgayakṣagaṃdharvā, suragaruḍa(‥‥‥)mahoragagaṇā bhagavato(!) bhāṣitam abhyanandann iti ||     ||(fol. 108v1–4)

Colophon

iti kalavīrākhye śrīcaṇḍamahāroṣaṇatantrarāja samāptaḥ ||      ||

ye dharmmā hetuprabhavā,

hetus teṣāṃ tathāgato hy avadat

teṣāṃ ca yo nirodha,

evaṃvādī mahāśramaṇaḥ ||       || ❁ || śubhaṃ (fol. 108v4–5)

Microfilm Details

Reel No. A 136/5

Date of Filming none

Exposures 112

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-12-2008

Bibliography