A 136-1 Guhyasamājatantra(rāja)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 136/1
Title: Guhyasamājatantra(rāja)
Dimensions: 35.5 x 10 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/249
Remarks:


Reel No. A 136-1 Inventory No. 43054

Title Guhyasamājatantrarāja

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 10.0 cm

Folios 96

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/249

Manuscript Features

There are two exposures of fols. 20v–21r, 26v–27r, 55v–56r, 69v–70r, 74v–75r, 79v–80r there are three exposures of fols. 58v–59r and four exposures of fols. 73v–74r.

Excerpts

Beginning

❖ oṁ namo ratnatrayāya ||

oṁ namaḥ sarvabuddhabodhisatvebhyaḥ ||     ||

viharati kanādrau śākyasiṃho minīndro

parimitasurasaṃghaiḥ sevyamāno janaughaiḥ

kuvalayadala†nedro† lakṣaṇair yuktagātraḥ

†smabhavadhitaṭasthaḥ† svarloke hitasthaḥ || <ref name="ftn1">Unmetrical pāda</ref>

ye devāḥ saṃti merau varakanakamaye mandire ye ca yakṣāḥ

pātāle ye bhujaṃgās phaṇimaṇikiraṇādhvastasarvāṃdhakārāḥ ||

kailāśe strīvilāśaiḥ pramuditahṛdayā ye ca vidyādhaneṃdrās

te mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyāṃti sarve ||

āyāṃtāḥ śrotukāmā asurasuranarāḥ siddhagaṃdharvanāgāḥ

kuṃbhāṇḍāḥ kinnarendrā garuḍahariharāḥ śakrabrahmādidevāḥ

pūjāpaṃcopacārais tribhuvananamitaṃ medīnīdurllabhaṃ yat

bhaktyāhaṃ vācayāmi praṇamitaśirasā tanmahāyānasūtra(!) ||

namo buddhāya ||

namo dharmāya ||

namaḥ saṃghāya ||     ||

namaḥ śrīkolāsyāyai ||     ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcitta-vajrahṛdayavajrayoṣidbhageṣu vijahāra ||

anabhilāpyānabhilāpyaiḥ sarvabuddhakṣetrasumeruparamāṇurajaḥsamai[r] bodhisattvair mahāsattvaiḥ ||

tad yathā ||

samayavajreṇa ca nāma guhyabodhisattvena mahāsattvena ||

kāyavajreṇa ca bodhisattvena mahāsattvena || (fol. 1v1–2r3)

End

ebhiḥ stotrapadaiḥ śāntai stunuyān (!) sarvanāyakān ||

anumodayaṃti te nāthā bodhisattvā mahāśrayāḥ ||

subhāṣitam idaṃ tantraṃ sarvatantrādhiṃ+ pa⟨ṃ⟩raṃ || <ref name="ftn2">Hypermetrical pāda</ref>

sarvatāthā(!)gataguhyaṃ samājaṃ guhyasaṃbhavam iti ||     ||

idam uktās te sarvatathāgatās te ca bodhasattvā mahāsattvāḥ svakāyavākcittavajreṣu viharaṃtaṃ kāyavākcittavajrasya kāyavākcittavajrasya kāyavākcittavajreṇāvalmbya (tū)ṣṇīm abhūvann iti ||     || (fol. 96r2–5)

Colophon

iti sarvatathāgatakāyavākcittarahasyātirayasye śrīguhyasamāje tantrarāje sarvaguhyanirdeśavajrajñānādhiṣṭhāno nāmāṣṭādaśaḥ paṭalaḥ ||     ||

śrīguhyasamājatantrarājasya pūrvārddhakāyaḥ samāptah || (fol. 96r5–6)

Microfilm Details

Reel No. A 136/1

Date of Filming none

Exposures 110

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-12-2008

Bibliography


<references/>