A 136-11 Mañjuśrījñānatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 136/11
Title: Mañjuśrījñānatantra
Dimensions: 28 x 7 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/303
Remarks:


Reel No. A 136-11 Inventory No. 34841

Title Mañjuśrījñānatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 7.0 cm

Folios 44

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/303

Manuscript Features

There are three exposures of fols. 28v–29r and 37v–38r.

❖ oṁ namaḥ śrīmahābuddhāya ||

… yathā saṃvibhakte gālayati, bhaḍṇa(ci)lā svāhā ||     || ❁ || (fol. 44v1–4)

Excerpts

Beginning

❖ namaḥ sarvvabuddhabodhisatvebhyaḥ |

evaṃ mayā śrutam ekasmin samaye bhagavān śuddhāvāsoparigaganatara(!)prasthi(!)te | aciṃtyāś caryyādbhutapravibhaktabodhisattvasaṃniyātamaḍala†māṃḍe† viharati sma ||

tatra bhagavāṃ śuddhāvāsakāyikān devaputrān āmantrayate sma |

śṛṇvantu bhagavanto devaputrā mañjuśriyaḥ kumārabhūtasya bodhisatvasya mahāsatvasya aciṃtyādbhutaprātihāryyañ cāryyāsamādhiri(!)ddhiviśeṣavimokṣamaṇḍalabodhisattvavikurvvaṇaṃ sarvvasattvopajāpyam āyurārogyaisvaryaṃ manorathaparipūrakāṇi mantrapadāni sarvvasattvānāṃ hitāya bhāṣiṣye | (fol. 1v1–4)

End

etat maṇḍalavidhānaṃ kathitaṃ tv iha samāsataḥ sattvānāṃ hitakāmyarthaṃ maṃjughoṣeṇa dhīmatā tato maṇḍalācāryyeṇa śiṣyāḥ pūrvvam eva tu grahītavyā avikalendriyā sarvvāṅgā śobhanaṃ bhavati || ○ || vāksiddhi[ḥ], dhanasiddhi[ḥ], mantrasiddhi[ḥ], yantrasiddhi[ḥ], jñānasiddhi[ḥ], sarvvadevena rakṣasiddhi[ḥ] ||     || (fol. 44r5–7)

Colophon

iti maṃjuśrījñānatantra[ṃ] samāptaṃ || śubha[m] || (fol. 44r7 (right-hand margin))

Microfilm Details

Reel No. A 136/11

Date of Filming none

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-12-2008

Bibliography