A 1350-5 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1350/5
Title: Prabodhacandrodaya
Dimensions: 32 x 12.8 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 882
Acc No.: NAK 3/136
Remarks:


Reel No. A 1350-5 Inventory No. 99745

Reel No. A 1350/5

Title Prabodhacandrodaya saṭīka

Remarks with a commentary called Prakāśa by Rāmadāsa Dīkṣita

Author Kṛṣṇamiśra

Subject Nāṭaka

Language Sanskrit and Prakrit

Text Features Opening of the commentary is different than that in the edition.

Reference Text edited with commenataries, Candrikā and Prakāśa. ed. Vāsudev Paṇaśīkar, Bombay: Nirnayasāgar Press.

Manuscript Details

Script Newari

Material paper

State complete but damaged at left margin.

Size 32 x 12.8 cm

Folios 79

Lines per Folio 10-12

Foliation figures in the right margin of the verso

Date of Copying NS 882 bhādrakṛṣṇa 11 maṃgalavāra

Owner of MS NAK

Place of Deposit NAK

Accession No. 3-136

Used for edition yes/no

Manuscript Features:

Excerpts

Beginning

(mūla:)

|| oṃ || madhyāhnārkkamarīci[[kā]]sviva payaḥpūro yad ajñānataḥ

khaṃ vāyur jvalano jalaṃ kṣitir iti trailokyam unmīlati ||

yat tattvaṃ viduṣāṃ nimīlati punaḥ srag bhogibhogopamaṃ

sāndrānandam upāsmahe tad amalaṃ svātmāvabodhaṃ mahaḥ || 1 || (fol. 1v)

(ṭīkā:)

❖ śrīgaṇeśāya namaḥ || ||

rāmaṃ vināyakaṃ vande, sadānandaṃ guṇākaraṃ ||

saṃsāratāpasaṃhāraṃ, kāraṇaṃ vighnavāraṇaṃ ||

atha kam apy antevāsinaṃ bahuśo dhyāpitavedāntasiddhāntam api tatrāvabodhaparāṅmukhaṃ nāṭakādirasikaṃ paramakāruṇikāḥ śrīkṛṣṇamiśrāḥ prabidhacandrodayākhyanāṭakavyājena taṃ bubodhayiṣavas trad (!) racayanti sma ||

(fol. 1v)

End

(mūla:)

parjanyo stin(!) jagati mahatīṃ vṛṣṭim iṣṭāṃ vidharttāṃ(!)

rājānaḥ kṣṃāṃ galitavividhopaplavāḥ pālayantu ||

tatvonmeṣye(!)pahatatamasas tvatprasādān mahāntaḥ

saṃsārābdhiṃ viṣayamamatātaṃkapaṅkā(!) tarantu || 34 ||

iti niṣkrāntāḥ sarvve || ||

(ṭīkā:)

aṅkasamāptiṃ dyotayati iti niṣkrānta(!) iti || aṅkasamāptau sarvveṣāṃ prakāmaṇam ity arthaḥ || ||

saprākṛtaṃ saṃskṛtam atra kiṇcid vyākhyānatātparyyam avarṇṇI kiṃcit ||

tatrapy aśuddhaṃ yadvi(!) kiṃcid asti tataḥ śodhayate budhaiś ra mukhyaiḥ<ref name="ftn1">Read: tac chodhanīyaṃ vibudhair na mūrkhaiḥ. </ref>||

(fol. 79v)

Colophon

(mūla:)

iti śrīkṛṣṇamiśraviracite prabodhacandrodayanāmni nāṭake jīvanmuktinirūpaṇaṃ nāma ṣaṣṭho ṅkaḥ || samāpto yaṃ ⟨vra⟩prabodhacandrodayanāmā granthaḥ ||

(fol. 79v)

(ṭīkā:)

iti śrītaṭṭanāyakamahāsavi(!)racite prakāśākhye prabodhacandrodayanāṭakavyākhyāne jīvanmuktinirūpaṇaṃ nāma ṣaṣṭho ṅkaḥ samāptaḥ ||

samvat 882 bhā⟪ddra⟫drapadakṛṣṇa 11 maṃgalabāra thvu(!) kuhnu bheṃkhvālana coya siddhakā || śrīśrīkaṃṇṭhānaṃdabhājuyā saphuli jula || | śubhaṃ || (fol. 79v)

Microfilm Details

Reel No. A 1350/5

Date of Filming 03-11-88

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 12-01-03

Bibliography


<references/>