A 135-22 Vajravārāhīkalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 135/22
Title: Vajravārāhīkalpa
Dimensions: 28.5 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/222
Remarks:


Reel No. A 135/22

Inventory No. 105177

Title Vajravārāhῑkalpa

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 8.0 cm

Binding Hole(s)

Folios 9

Lines per Page 7–8

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/222

Manuscript Features

Excerpts

«Beginning»


❖ namaḥ śrīvajrayogiṇyai ||


natvā śrīvajrāvārāhī(!) magtramūrttijineśvarī(!) |


atyantāvaradābhīmā (!) laghubindunivāsinī ||


saman(tād bharatu māyuddho) aśeṣādikṣu)saṃsthitā |


maitrī(!) karuṇā(!) muditā(!) upekṣāṃ bhāvayet ||


oṁ svabhāvaśuddhāḥ sarvvadharmā (!) svabhāvaśuddhoʼhaṃ ||


yogasuddhāḥ sarvvadharmmāḥ | yogaśuddhoʼhaṃ ||


śūnyatājñānavajrasvabhāvātmakoʼhaṃ ||


śūnyaṃ bhāvayet || prathamataraṃ śmaśānādau


parghatāv) uccasthāne śavopaviṣṭamuktakeśī


nagno(!) paścimābhikho yogī pañcāmṛta(vaḍhi)mukhaprakṣiptaṃ ||


vajravārāhīti ṣaḍā(!)kṣarasyārtham āmukhyapayan ||


śrīkāram advayaṃ jñānaṃ vajraṃm (!) abhedyajñānaṃ |


vāvānkayīti) gocaraṃ, rākārākāravarjitaṃ |


hīti hedivarjjitaṃ || tataṃ pañcaskandhāhakīram utpādayet ||


rūpaskandhavairocana,(!) vedanāskandhavajrasūrppa


saṃjñāskandhapadmanatteśvara, saṃskāraskandhavajrarāja(!) ||


vijñānaskandhavajrasatva, sarvvatathāgatatve śrīherukavajra || (fol. 1r1–6)


«End»


marau cāṃguṣṭhayugale saṃsthitā cakravarttinī |


kulatā jānudvaye devī mahāvīryyā(!) namāmy ahaṃ || 14 ||


khaṇḍakapālavīrāḍyā, svaprajñāśliṣṭavigrahān |


etān sarvvān named bhaktyā cittavākkāyacakragā || 15 ||


kākatuṇḍām ulūkāsyāṃ śmanāsyāṃ śūkarānanāṃ |


yamadādī yamadūtī yamadaṣṭrī yamāntakaḥ || 16 ||


etāṃ devīn namasyāmi digvidikṣu susaṃsthitān ||


vīravīreśvarīnāthaṃ herukaṃ parameśvaraṃ || 17 ||


stutvā sa devatīcakraṃ, yanmayopārjitaṃ śubhaṃ |


tena puṇyena lokoʼstu vajraḍāko jagadguruṃ || 18 || (fol. 9v5–8)


«Colophon»


iti cakrastutisamāptam || || (fol. 9v8)


Microfilm Details

Reel No. A 135/22

Date of Filming not mentioned

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 06-05-2015

Bibliography