A 135-2(2) (Mahāvastvavadāna)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 135/2
Title: [Mahāvastvavadāna]
Dimensions: 22 x 11 cm x 73 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/2543
Remarks:


Reel No. A 135-2 Inventory No. 33824

Title Mahāvastu-avadāna

Subject Bauddha Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22?.0 x 11.0 cm

Folios 73

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation di. va. or in the lower right-hand margin under the word guru

Scribe Ratnamāna

Place of Deposit NAK

Accession No. 4/2543

Manuscript Features

Dīpaṃkaravastupaṭala (but, it is a chapter of the Mahāvastu-avadāna)

There are two exposures of fols. 8v–9r, 17v–18r, 20v–21r, 59v–60r and there are three exposures of fols. 48v–49r and 66v–67r.

Excerpts

Beginning

❖ oṁ namo buddhāya⟨ḥ⟩ ||

oṁ namo dharmmāya⟨ḥ⟩ ||

oṁ namaḥ saṃghāya⟨ḥ⟩ ||     ||

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛddhrakuṭe parvate || atha khalv āyuṣmān mahāmaudgalyāt śākālyam eva nivāsitvā(!) pātracivaram ādāya rājagṛhe nagaraṃ piṇḍāya prakrāmi (!) || atha khalv āyusmanto(!) mahāmaudgalyāyanasyāciraprakāntasyaitad abhavat || (fol. 1v1–4)

End

svapiti†mi† timiṃgilasya buddhaśravaṇaṃ mahat phalaṃ ⟪bhāṣi⟫[[†āsi†]] || kiṃ punaḥ idāniṃ bhagavān idaṃ śrutaṃ ⟨⟨vrā⟩⟩[[nā]]vahed amṛtaṃ || ta⟪syā⟫[[smā]]d vivar[[j]]jayitvā (⟪ni⟫[[la]]va[[ra]]rṇāṃ) pañcacetasā va⟪ra⟩⟩[r]ṇāṃ śrotavyaṃ buddhavacanaṃ || du[r]llabhasaṃjñām upajanetvā kṛcchro manuṣyalābho vivar[[j]]janā(d gaṇā) || ⟪na yānu⟫[[na cānupa⟪rā⟫[[lā]]t || buddhā⟪na ca⟫[[(ñ ca)]] utpādo śraddhā ca bhaveyu ca nirvṛtti⟪ḥ⟫[[ṃ]] || (fol. 73r6–73v2)

Colophon

[[iti śrīmahāvastu-avadāne dīpaṃkaravastu samāptaṃ || 11 ||]]

āryyamahāvastumahāvadāne aṣṭādaśāsāhasrikāyāṃ śrīśākyamunibhāṣitaṃ bhagavato śrīdi(!)paṃkaro vastuvaṭale parisamāptaṃ (!)

ye dharmmā hetuprabhavā

hetu[s] teṣāṃ tathāgata(!) hy avadat

teṣāṃ ca yo nirodha

evaṃvādi(!) mahāśramaṇaḥ ||     ||

mānaratnedaṃ (!) puṣṭa(!)kaṃ likhitaṃ ||      || śubhaṃ bhūyāt ||     || (fol. 73v2–5)

Microfilm Details

Reel No. A 135/2

Date of Filming none

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-12-2008

Bibliography