A 135-13 Paramārthatantrottara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 135/13
Title: Paramārthatantrottara
Dimensions: 29.5 x 11.5 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/750
Remarks:


Reel No. A 135/13

Inventory No. 49502

Title Paramārthatantrottara

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Binding Hole(s)

Folios 30

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa. taṃ and in the lower right-hand margin under the word guruḥ

Scribe Saḍānana

Date of Copying VS 1970 ?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/750

Manuscript Features

Excerpts

«Beginning»

oṁ namo vajratīkṣṇāya || ||


lokācārair vimuktaṃ paramaśivapadaṃ vyāpinaṃ niḥsvabhāvaṃ


śāntaṃ nityoditaṃ yanmunivaravṛṣabhair vanditaṃ dhyānahīnam ||


buddhānām apy agamyaṃ paramamuṣitamalaṃ tatvatas taṃ praṇamya


śrīmankāyaṃ jinānāṃ kim api padavaraṃ śuddham apy ātmavṛtyā ||


vakṣye śrīguhyasiddhiṃ paramasuracitaṃ(!) śreyasīratnabhūtā(!)


buddhatvām(!) āptiheto(!) parapadagamanānveṣaṇeṣv agradūtīm ||


nānācaryyānubaddhā(!) kalimalamathanīṃ vighnavikṣepakṛtyā(!)


siddhīnāṃ janmabhūmiṃ guṇaśatanilayāṃ mānabhūtāṃ jinānāṃ || 2 ||


arpayantaguṇādhāraṃ trivajrābhedavigraham ||


mahāsukhaṃ praṇamyādau vākkāthātītagocaram(!) ||


vakṣyate padmavajreṇa guhyasiddhir anuttarā ||


sādhakānāṃ hitārthāya karuṇāviṣṭacetasā ||


yenoktā bhūtanāthenānekataṃtrāṃtarair api |


āptopadeśasaṃyuktā sā mayā kathyateʼdhunā ||


utpannakramayogena tyaktvā sarvaprayatnataṃ ||


utpattivistaraṃ dūram ādikarmikabhāvanām ||


taṃtrasadbhāvam āśritya siddhisaṃdehalakṣaṇam ||


vihāya vistaraṃ sarvaṃ bhāvanāyāṃtarāyikam || (fol. 1v1–8)


«End»


tathoktam ||


svasmān na jāyate bhāvaṃ parasmān nobhayād api ||


na san (nāsan na sadasat) kutaṃ kalpodaya(!) sadā ||


tena paramārthe (tasya) vijñānam utpanna(!) kathaṃ nirvikalpakaṃ


syāt na hi gaganāṃbhoruhādīnāṃ savikalpakatvaṃ nirvikalpakatvā(!)ṃ vā iṣyate ||


nāpi tatreyaṃ cintā pravartate puriṣārthānupayogitvā(d ākāśa)pathasarojavat


tad abhyupagame ca na kiṃcit prayojanam asti tatsvabhāvasya na kiṃcit sādhyam upapadyate ||


na ca sādhyam akurvāṇa(!) sādhanaṃ tatra kīrtyate ||


tasmāt sarvam eva jñānaṃ traidhātukapratyayakalpanā ity ākhyātā || || (fol. 30r3–7)


«Colophon»


iti tattvasiddhināma prakaraṇaṃ paramārthamaṃtrottaraṃ samāptam || || śubham ||


bindupātāladurgenduvarṣemāse śarad gurau ||


dvitīyā cāśvine caṃdre likhitaṃ śrīṣaḍānana(!) ||


yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||


bhūyāt || (fol. 30r7–9)


Microfilm Details

Reel No. A 135/13

Date of Filming not mentioned

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 17-03-2015

Bibliography